Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:शुक्राः
Meaning (sk):घर्मोत्सर्गरश्मयः
Meaning (en):100 heat making sunrays
Sloka:
2|1|21|2धर्माय शुक्रास्ताः सर्वा माध्व्यः शक्वर्य इत्यपि॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शुक्रास्त्रीबहुशुक्राः 2|1|21|2|1100 heat making sunraysघर्मोत्सर्गरश्मयःअन्तरिक्षकाण्डःज्योतिरध्यायः
माध्वीस्त्रीबहुमाध्व्यः 2|1|21|2|2100 heat making sunraysघर्मोत्सर्गरश्मयःअन्तरिक्षकाण्डःज्योतिरध्यायः
शक्वरीस्त्रीबहुशक्वर्यः 2|1|21|2|3100 heat making sunraysघर्मोत्सर्गरश्मयःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->किरणः
--[जातिः]-->दिव्यम्
Incoming Relations:
[vk]ककुहाः ककुहा नाम घर्मोत्सर्गरश्मिः - 100 heat making sunrays --[परा_अपरासंबन्धः]--> शुक्राः
[vk]रुद्राः रुद्रा नाम घर्मोत्सर्गरश्मिः - 100 heat making sunrays --[परा_अपरासंबन्धः]--> शुक्राः
[vk]विश्वभृतः विश्वभृत् नाम घर्मोत्सर्गरश्मिः - 100 heat making sunrays --[परा_अपरासंबन्धः]--> शुक्राः
Response Time: 0.0299 s.