Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:चरणः
Meaning (sk):
Meaning (en):foot
Sloka:
2|6|71|2पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्॥
3|3|93|2पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पाद (7)पुंallपादः 2|6|71|2|3foot/quarter/foot as a measureमनुष्यवर्गः
पद्पुंall 2|6|71|2|4मनुष्यवर्गः
अङ्घ्रिपुंallअङघ्रिः 2|6|71|2|5foot/branch/sphere/division/root of a tr ...मनुष्यवर्गः
चरणपुंallचरणः 2|6|71|2|6footमनुष्यवर्गः
चरणनपुंallचरणम् 2|6|71|2|6footमनुष्यवर्गः
पद (7)नपुंallपदम् 3|3|93|2|1post/word/step/concept/term [Logic]नानार्थवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->देहः
--[परा_अपरासंबन्धः]-->पाय्वादीन्द्रियम्
--[उपाधि]-->अवयवः
Incoming Relations:
[ak]जङ्घा crus/shank/thigh/part of a bedstead --[अवयव_अवयवीसंबन्धः]--> चरणः
[ak]जानूरुसन्धिः knee --[अवयव_अवयवीसंबन्धः]--> चरणः
[ak]पादग्रन्थी ankle --[अवयव_अवयवीसंबन्धः]--> चरणः
[ak]पादपश्चाद्भागः heel --[अवयव_अवयवीसंबन्धः]--> चरणः
[ak]पादाग्रम् point or extremity of the foot --[अवयव_अवयवीसंबन्धः]--> चरणः
Response Time: 0.0288 s.