Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:नगरम्
Meaning (sk):None
Meaning (en):city/town/castle/fortress/sanctuary or adytum of a temple
Sloka:
2|2|1|1पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम्।
2|2|1|2स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम्॥
3|3|70|1नदी नगर्योर्नागानां भोगवत्यथ सङ्गरे।
3|3|184|1पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।
3|3|184|2मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पुर्स्त्रीallपूः 2|2|1|1|1पुरवर्गः
पुरीस्त्रीallपुरी 2|2|1|1|2city/town/castle/fortress/sanctuary or a ...पुरवर्गः
नगरीस्त्रीallनगरी 2|2|1|1|3cityपुरवर्गः
नगरीनपुंallनगरि 2|2|1|1|3cityपुरवर्गः
पत्तननपुंallपत्तनम् 2|2|1|1|4town [city]पुरवर्गः
पुटभेदननपुंallपुटभेदनम् 2|2|1|1|5town/cityपुरवर्गः
स्थानीयनपुंallस्थानीयम् 2|2|1|2|1local/being in/representing/having its p ...पुरवर्गः
निगम (4)पुंallनिगमः 2|2|1|2|2road/root/town/city/trade/traffic/The Ve ...पुरवर्गः
[ak] वेदः - goods/feeling/finding/property/knowledge/obtaining/perception/sacred lore/acquis ...
[ak] मूलनगरादन्यनगरम् - suburb/branch-town
[ak] वणिक्पथः - road/root/town/city/trade/traffic/The Veda/doctrine/insertion/assurance/certaint ...
भोगवती (3)स्त्रीallभोगवती 3|3|70|1|1serpent-nymph/night of the 2nd lunar day ...नानार्थवर्गः
[ak] नागाः - snake/cloud/cobra/snaky/shark/cruel man/serpentine/elephantine/elephant etc/serp ...
[ak] नदी - nadI/river/flowing water
पुर (3)नपुंallपुरम् 3|3|184|1|2townनानार्थवर्गः
[vk] सौगन्धिकम् - Fragrant grass; Tamil Nammuka pul
[ak] गृहम् - home/name/house/square/appellation/sign of the zodiac/astrological mansion/domes ...
मन्दिर (2)नपुंallमन्दिरम् 3|3|184|2|1body/camp/town/house/palace/castle/templ ...नानार्थवर्गः
[ak] गृहम् - home/name/house/square/appellation/sign of the zodiac/astrological mansion/domes ...
Outgoing Relations:
--[परा_अपरासंबन्धः]-->स्थानम्
--[जातिः]-->मानवनिर्मितिः
Incoming Relations:
[ak]कुबेरपुरी girl from eight to ten years of age --[परा_अपरासंबन्धः]--> नगरम्
[ak]नगरद्वारम् city gate/gate of a city --[अवयव_अवयवीसंबन्धः]--> नगरम्
[ak]मूलनगरादन्यनगरम् suburb/branch-town --[अवयव_अवयवीसंबन्धः]--> नगरम्
[ak]मूलनगरादन्यनगरम् suburb/branch-town --[परा_अपरासंबन्धः]--> नगरम्
Response Time: 0.0373 s.