Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:नदी
Meaning (sk):None
Meaning (en):nadI/river/flowing water
Sloka:
1|10|29|2स्यादालवालमावालमावापोऽथ नदी सरित्॥
1|10|30|1तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी।
1|10|30|2स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा॥
1|10|30|3कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती।
3|3|70|1नदी नगर्योर्नागानां भोगवत्यथ सङ्गरे।
3|3|101|1देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्।
3|3|112|1वाणिन्यौ नर्तकीदूत्यौ स्रवन्त्यामपि वाहिनी।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
नदीस्त्रीall 1|10|29|2|4nadI/river/flowing waterवारिवर्गः
सरित्स्त्रीallसरित् 1|10|29|2|5river/ocean/creek/stream/thread/Ganges/s ...वारिवर्गः
तरङ्गिणी (2)स्त्रीallतरङ्गिणी 1|10|30|1|1riverवारिवर्गः
शैवलिनीस्त्रीallशैवलिनी 1|10|30|1|2riverवारिवर्गः
तटिनीस्त्रीallतटिनी 1|10|30|1|3river/having a bankवारिवर्गः
ह्रादिनी (3)स्त्रीallह्रादिनी 1|10|30|1|4river/lightning/indra's thunderboltवारिवर्गः
धुनीस्त्रीallधुनी 1|10|30|1|5riverवारिवर्गः
स्रोतस्विनीस्त्रीallस्रोतस्विनी 1|10|30|2|1riverवारिवर्गः
द्वीपवतीस्त्रीallद्वीपवती 1|10|30|2|2riverवारिवर्गः
स्रवन्तीस्त्रीallस्रवन्ती 1|10|30|2|3river/kind of herb/flowing waterवारिवर्गः
निम्नगास्त्रीallनिम्नगा 1|10|30|2|4river/descending/mountain-stream/going d ...वारिवर्गः
आपगास्त्रीallआपगा 1|10|30|2|5river/streamवारिवर्गः
कूलङ्कषास्त्रीallकूलङकषा 1|10|30|3|1riverवारिवर्गः
निर्झरिणीस्त्रीallनिर्झरिणी 1|10|30|3|2river/torrentवारिवर्गः
रोधोवक्रास्त्रीallरोधोवक्रा 1|10|30|3|3river/winding along its banksवारिवर्गः
सरस्वती (4)स्त्रीallसरस्वती 1|10|30|3|4cow/any river/eloquence/excellent woman/ ...वारिवर्गः
भोगवती (3)स्त्रीallभोगवती 3|3|70|1|1serpent-nymph/night of the 2nd lunar day ...नानार्थवर्गः
सिन्धुस्त्रीallसिन्धुः 3|3|101|1|1नानार्थवर्गः
वाहिनी (3)स्त्रीallवाहिनी 3|3|112|1|2host/river/channel/battalion/army [mil.] ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->तटाकादयः
--[जातिः]-->प्राकृतिकस्थानम्
Incoming Relations:
[ak]कार्तवीर्यावतारित_नदी arm-giver/of a river/of another river --[परा_अपरासंबन्धः]--> नदी
[ak]कावेरी_नदी harlot/turmeric/courtesan/courtezan --[परा_अपरासंबन्धः]--> नदी
[ak]कृत्रिमस्वल्पनदी dyke/canal/creek/ditch/trench/small river/dyke or trench/channel for irrigation/ ... --[परा_अपरासंबन्धः]--> नदी
[ak]गङ्गा Ganges/swift-goer/river Ganges --[परा_अपरासंबन्धः]--> नदी
[ak]गौरीविवाहे_कन्यादानोदकाज्जातनदी None --[परा_अपरासंबन्धः]--> नदी
[ak]चन्द्रभागा_नदी river Chenab --[परा_अपरासंबन्धः]--> नदी
[ak]देवगङ्गा River Ganges/heavenly Ganges/another river in heaven/going or streaming slowly --[परा_अपरासंबन्धः]--> नदी
[ak]नदविशेषः red/fire/purple/redness/crimson/red sugar cane/river zoNa or Sone/chestnut or ba ... --[परा_अपरासंबन्धः]--> नदी
[ak]नदीभेदः dam/ewe/stream/bridge/current/braided hair/Indian bluestem grass [Lepeocercis S ... --[परा_अपरासंबन्धः]--> नदी
[ak]नदीसङ्गमः kind/union/species/mixture/junction/breaking/division/piercing/separation/fallin ... --[परा_अपरासंबन्धः]--> नदी
[ak]नरकस्थ_नदी river that flows between earth and hell/cow that transports a dead man over that ... --[परा_अपरासंबन्धः]--> नदी
[ak]नर्मदा narmadA/kind of plant/pleasure-giver/name of a gandharvI --[परा_अपरासंबन्धः]--> नदी
[ak]पापमोचिनी fetterless/vipAz or vipAzA river --[परा_अपरासंबन्धः]--> नदी
[ak]यमुना name of a river --[परा_अपरासंबन्धः]--> नदी
[ak]वेत्रवती_नदी female door-keeper --[परा_अपरासंबन्धः]--> नदी
[ak]शतद्रुः flowing in a hundred branches --[परा_अपरासंबन्धः]--> नदी
[ak]शरावती_नदी of a town/full of reeds --[परा_अपरासंबन्धः]--> नदी
[ak]सरस्वती_नदी cow/any river/eloquence/excellent woman/learning wisdom/name of a river [mythica ... --[परा_अपरासंबन्धः]--> नदी
Response Time: 0.0282 s.