Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:वेदः
Meaning (sk):
Meaning (en):goods/feeling/finding/property/knowledge/obtaining/perception/sacred lore/acquisition/true knowledge/sacred knowledge/knowledge of ritual/true or sacred knowledge or lore/tuft or bunch of strong grass made into a broom
Sloka:
1|6|3|1श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः।
3|3|73|2सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः॥
3|3|140|1वणिक्पथः पुरं वेदो निगमो नागरो वणिक्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
श्रुति (4)स्त्रीallश्रुतिः 1|6|3|1|1ear/saw/path/news/veda/name/word/noise/s ...शब्दादिवर्गः
वेदपुंallवेदः 1|6|3|1|2goods/feeling/finding/property/knowledge ...शब्दादिवर्गः
आम्नाय (2)पुंallआम्नायः 1|6|3|1|3tantra/family/advice/the Veda/sacred tra ...शब्दादिवर्गः
त्रयी (2)स्त्रीallत्रयी 1|6|3|1|4three Vedas taken collectivelyशब्दादिवर्गः
श्रुति (4)स्त्रीallश्रुतिः 3|3|73|2|2ear/saw/path/news/veda/name/word/noise/s ...नानार्थवर्गः
निगम (4)पुंallनिगमः 3|3|140|1|1road/root/town/city/trade/traffic/The Ve ...नानार्थवर्गः
Outgoing Relations:
--[जातिः]-->अपौरुषेयः
Incoming Relations:
[ak]आगमः fire/vulva/advice/brahman/channel/adviser/counsel/preceptor/instruction/sacred p ... --[परा_अपरासंबन्धः]--> वेदः
[ak]ऋग्यजुस्साम-वेदाः three Vedas taken collectively --[परा_अपरासंबन्धः]--> वेदः
[ak]ऋग्वेदः None --[परा_अपरासंबन्धः]--> वेदः
[ak]यजुर्वेदः worship/sacrifice/veneration/religious reverence --[परा_अपरासंबन्धः]--> वेदः
[ak]वेदभेदः plan/charm/spell/advice/secret/speech/design/resolution/Vedic hymn/incantation/f ... --[परा_अपरासंबन्धः]--> वेदः
[ak]वेदाङ्गम् art/lesson/advice/precept/modesty/helping/teaching/learning/training/humility/sk ... --[अन्यसंबन्धाः]--> वेदः
[ak]सामवेदः None --[परा_अपरासंबन्धः]--> वेदः
Response Time: 0.0461 s.