Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:गृहम्
Meaning (sk):
Meaning (en):home/name/house/square/appellation/sign of the zodiac/astrological mansion/domestic or family life
Sloka:
2|2|4|2गृहं गेहोदवसितं वेश्म सद्म निकेतनम्॥
2|2|5|1निशान्तवस्त्यसदनं भवनागारमन्दिरम्।
2|2|5|2गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः॥
3|3|53|1शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च।
3|3|124|1गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।
3|3|146|1तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ।
3|3|155|2धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्॥
3|3|184|1पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।
3|3|206|2कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥
3|3|234|1ओकः सद्माश्रयश्चौकाः पय: क्षीरं पयोम्बु च।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
गृहनपुंallगृहम् 2|2|4|2|1home/name/house/square/appellation/sign ...पुरवर्गः
गेहपुंallगेहः 2|2|4|2|2पुरवर्गः
गेहनपुंallगेहम् 2|2|4|2|2house/dwelling/habitation/family life/tw ...पुरवर्गः
उदवसितनपुंallउदवसितम् 2|2|4|2|3house/dwellingपुरवर्गः
वेश्मन्नपुंallवेश्म 2|2|4|2|4abode/house/palace/mansion/chamber/dwell ...पुरवर्गः
सद्मन्नपुंallसद्म 2|2|4|2|5war/seat/place/stand/water/abode/house/s ...पुरवर्गः
निकेतननपुंallनिकेतनम् 2|2|4|2|6house/temple/mansion/habitationपुरवर्गः
निशान्तनपुंallनिशान्तम् 2|2|5|1|1calm/harem/house/allayed/tranquil/dwelli ...पुरवर्गः
वस्त्यनपुंallवस्त्यम् 2|2|5|1|2abode/houseपुरवर्गः
सदननपुंallसदनम् 2|2|5|1|3seat/home/water/dwelling/residence/relax ...पुरवर्गः
भवननपुंallभवनम् 2|2|5|1|4site/home/water/abode/house/birth/palace ...पुरवर्गः
आगारनपुंallआगारम् 2|2|5|1|5house/dwelling/apartment/depot [Com.]/co ...पुरवर्गः
मन्दिर (2)नपुंallमन्दिरम् 2|2|5|1|6body/camp/town/house/palace/castle/templ ...पुरवर्गः
गृह (2)पुंबहु 2|2|5|2|1wife/family/servant/assistant/habitation ...पुरवर्गः
निकाय्यपुंallनिकाय्यः 2|2|5|2|2पुरवर्गः
निलयपुंallनिलयः 2|2|5|2|3den/rest/lair/nest/abode/house/residence ...पुरवर्गः
आलयपुंallआलयः 2|2|5|2|4place/houseपुरवर्गः
शरण (2)नपुंallशरणम् 3|3|53|1|1hut/home/lair/help/house/water/abode/ref ...नानार्थवर्गः
धामन् (4)नपुंallधाम 3|3|124|1|1glory/abode/house/domain/radiance/dwelli ...नानार्थवर्गः
क्षय (5)पुंallक्षयः 3|3|146|1|2end/fall/race/seat/loss/ruin/wane/house/ ...नानार्थवर्गः
धिष्ण्य (4)पुंallधिष्ण्यः 3|3|155|2|1pious/devout/mindful/liberal/attentive/d ...नानार्थवर्गः
धिष्ण्य (4)स्त्रीall 3|3|155|2|1pious/devout/mindful/liberal/attentive/d ...नानार्थवर्गः
धिष्ण्य (5)नपुंallधिष्ण्यम् 3|3|155|2|1pious/devout/mindful/liberal/attentive/d ...नानार्थवर्गः
पुर (3)नपुंallपुरम् 3|3|184|1|2townनानार्थवर्गः
कुल (4)नपुंallकुलम् 3|3|206|2|1lot/set/gang/race/clan/body/herd/front/f ...नानार्थवर्गः
ओकस्नपुंallओकः 3|3|234|1|1home/abode/house/asylum/refuge/dwelling/ ...नानार्थवर्गः
Outgoing Relations:
--[जातिः]-->मानवनिर्मितिः
Incoming Relations:
[ak]अन्तर्गृहम् pot/room/cabin/night/bowels/property/inner room/store room/store-room/kind of pa ... --[परा_अपरासंबन्धः]--> गृहम्
[ak]अन्तर्गृहम् pot/room/cabin/night/bowels/property/inner room/store room/store-room/kind of pa ... --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]अन्योन्याभिमुखशालाचतुष्कम् way-mark/sign-post/quadrangle/group of four houses --[परा_अपरासंबन्धः]--> गृहम्
[ak]अश्वालयः horse-stable --[परा_अपरासंबन्धः]--> गृहम्
[ak]अस्थ्यादिमयभित्तिः None --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]आसनम् seat/place/stool/posture/halting/abiding/sitting/stopping/dwelling/encamping/sit ... --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]इन्द्रगृहम् flag/house/banner/banner of indra/palace of indra --[परा_अपरासंबन्धः]--> गृहम्
[ak]ईश्वरगृहविशेषः cock/libertine/kind of cake/kind of bard/mystical cross/species of garlic/meetin ... --[परा_अपरासंबन्धः]--> गृहम्
[ak]कण्टकादिवेष्टनम् old/hedge/Prior/former/classic/eastern/antique/easterly/previous/preceding/subse ... --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]कवाटबन्धनकाष्ठम् check/a bar/a wave/impediment/a wooden bolt or pin for fastening a door or the c ... --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]कवाटम् leaf of a door/panel of a door --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]काष्टादिकृतावरोहणमार्गः ladder/wild date tree --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]केशमार्जनी comb/Indian hemp [Sida Rhombifolia - Bot.] --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]क्रय्यवस्तुशाला shop/waves/store/trade/market/commerce/store house --[परा_अपरासंबन्धः]--> गृहम्
[ak]गजबन्धनशाला water --[परा_अपरासंबन्धः]--> गृहम्
[ak]गुप्तद्वारम् secret/hidden/lattice/shut up/covered/private/wrapped/stealthy/loop-hole/conceal ... --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]गृहनिर्गमनप्रवेशमार्गः top/van/veda/head/edge/face/best/front/cause/chief/facet/mouth/means/nipple/summ ... --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]गृहप्रान्तस्थपक्षिस्थानम् aviary/dove-cot/pigeon-house --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]गृहमध्यभागः bed-room/lying-in room/inner apartment/sanctuary of a temple --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]गृहसम्मार्जनी broom --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]गृहाच्छादनपटलप्रान्तभागः reed/sedge/projecting thatch --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]चन्द्रशाला moon-light --[परा_अपरासंबन्धः]--> गृहम्
[ak]छादनम् box/mass/veil/film/roof/chip/heap/train/chest/piece/cover/thatch/basket/portion/ ... --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]छादनार्थवक्रदारुः wood or bamboo frame-work of a thatch --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]जलशाला well/cistern/affluent/fountain/supply of water/place for supplying water/place f ... --[परा_अपरासंबन्धः]--> गृहम्
[ak]जालकम् window/portico/balcony/air-hole/loop-hole/wind-passage/moving in the wind or air ... --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]त्रीणिद्वाराद्बहिर्वर्तमानः_प्रकोष्टकः veranda/copper pot/iron mace or crowbar --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]दर्पणः mirror/causing vanity --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]देवानां_राज्ञां_च_गृहम् palace/castle/temple/terrace/lofty palatial mansion/top-story of a lofty buildin ... --[परा_अपरासंबन्धः]--> गृहम्
[ak]देहली sill/threshold/threshold of a door/threshold of a door or a raised terrace in fr ... --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]द्वारबाह्यभागम् ziva --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]द्वारम् way/gate/door/means/medium/passage/opening/entrance/aperture --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]द्वारस्तम्भाधःस्थितकाष्ठम् vein/crag/rock/stone/tendon/camphor/red arsenic/lower mill-stone/lower timber of ... --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]द्वारस्तम्भोपरिस्थितदारुः nose/snout/proboscis/willow-leaved justicia shrub [Gendarussa Vulgaris - Bot.] --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]धनवतां_वासस्थानम् palace/castle/prison/mansion/fiery pit/stronghold/large house/nether world/livin ... --[परा_अपरासंबन्धः]--> गृहम्
[ak]पर्यङ्कः bed/dais/sofa/couch/throne/pedestal/bedstead/raised seat/kind of measure/stage o ... --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]पार्श्वद्वारम् private entrance/side or inner or back door --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]प्रसवस्थानम् safe/fatal/unhurt/secure/happiness/disastrous/buttermilk/good fortune/vinous spi ... --[परा_अपरासंबन्धः]--> गृहम्
[ak]प्रसवस्थानम् safe/fatal/unhurt/secure/happiness/disastrous/buttermilk/good fortune/vinous spi ... --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]प्राङ्गणम् area/court --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]प्राङ्गणस्थोपवेशस्थानम् balcony/verandah/raised and covered piece of ground in the centre of a house or ... --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]बन्दिशाला arm/cord/kind/rein/rope/thong/guide/ruler/halter/taming/string/bridle/favour/lea ... --[परा_अपरासंबन्धः]--> गृहम्
[ak]बन्धनगृहम् prison --[परा_अपरासंबन्धः]--> गृहम्
[ak]भित्तिः mat/bit/spot/rent/wall/flaw/place/panel/portion/fissure/fragment/breaking/occasi ... --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]मण्डपः tent/bower/temple/arbour/pavilion/temporary shed for festivities/drinking the sc ... --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]मद्यगृहम् pub/bawd/trunk/harlot/saloon/tavern/prostitute/elephant's trunk/spirituous liquo ... --[परा_अपरासंबन्धः]--> गृहम्
[ak]मद्यसन्धानगृहम् hut/hemp/hovel/tavern/drinking-vessel/abode of low people --[परा_अपरासंबन्धः]--> गृहम्
[ak]मुनीनां_गृहम् arbour/leaf-hut/hut made of leaves --[परा_अपरासंबन्धः]--> गृहम्
[ak]यष्टिकाकण्टकादिरचितवेष्टनम् wall/fence/rampart/enclosure/boundary wall --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]राजगृहम् stuccoed/plastered/calcareous spar/having plaster or cement/made of or coming fr ... --[परा_अपरासंबन्धः]--> गृहम्
[ak]राजगृहसामान्यम् palace/cemetery/royal tent/royal house/caravansery/king's house --[परा_अपरासंबन्धः]--> गृहम्
[ak]राज्ञां_स्त्रीगृहम् women's apartments --[परा_अपरासंबन्धः]--> गृहम्
[ak]वस्त्रगेहम् bad/pus/tent/vile/poison/matter/cotton/calico/culpable/corruptible/reprehensible ... --[परा_अपरासंबन्धः]--> गृहम्
[ak]वेश्यानिवासः tent/house/trade/tenant/vassal/settler/brothel/ingress/apparel/dwelling/business ... --[परा_अपरासंबन्धः]--> गृहम्
[ak]व्यजनम् fan/whisk/fanning/palm-leaf or other article used for fanning --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]शय्या bed/sofa/sleep/couch/lying/resort/refuge/reposing/sleeping/lying down/stringing ... --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]शिरोनिधानम् lid/cover/poison/pillow/cushion/kindness/fetching/footstool/procuring/affection/ ... --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]शिष्याणां_निलयः hut/temple/college/cottage/cloister/institute/the retired hut of an ascetic/cart ... --[परा_अपरासंबन्धः]--> गृहम्
[ak]सभागृहम् abide/state/dwell/dress/abode/living/staying/perfume/clothes/garment/abiding/dwe ... --[परा_अपरासंबन्धः]--> गृहम्
[ak]सभागृहम् abide/state/dwell/dress/abode/living/staying/perfume/clothes/garment/abiding/dwe ... --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]सम्पुटः wrapper/envelope/kind of coitus/round case or box or casket --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]सौधाद्यारोहणमार्गः way up/ladder/growing/arising/climbing/carriage/staircase/act of rising/rising [ ... --[अवयव_अवयवीसंबन्धः]--> गृहम्
[ak]स्वर्णकारादीनाम्_शाला fury/anger/passion/workshop/entering/entrance/manufactory/occupation [milit.]/po ... --[परा_अपरासंबन्धः]--> गृहम्
[ak]हर्म्याद्युपरिगृहम् dry/attic/dried/tower/market/buttress/watch-tower/over-measure/market-place/high ... --[परा_अपरासंबन्धः]--> गृहम्
Response Time: 0.0321 s.