Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:वरुणः
Meaning (sk):जलेशः
Meaning (en):God of water; Varuṇa
Sloka:
1|2|45|1वरुणः शीतलो वामो दुन्दुभिः संवृतोऽप्पतिः।
1|2|45|2अम्बुवासोऽम्बुकान्तारः पाशी मकरवाहनः॥
1|2|46|1प्रचेता यादसान्नाथः प्रत्यगाशापतिस्तथा।
1|2|46|2जलभूषण उद्दामो गौरी तु वरुणप्रिया॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वरुण (4)पुंallवरुणः 1|2|45|1|1God of water; Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
[ak] वरुणः - God of water/god of the sea
[ak] पश्चिमदिशः_स्वामी - God of water/god of the sea
[ak] वरणः - mound/camel/bridge/rampart/any tree/causeway/kind of ornament or decoration on a ...
शीतल (4)पुंallशीतलः 1|2|45|1|2Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
[vk] चम्पकः - Michelia champaca; Tamil Śeṇbakam
[ak] शीतलद्रव्यम् - cold/frigid/welfare/pleasant/agreeable/sort of snake/candrakAnta or moon gem
[ak] शणपर्णी - Indian-laurel tree [Terminalia elliptica - Bot.]
वाम (4)पुंallवामः 1|2|45|1|3Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
[vk] मन्मथः - कामदेवः - God of love
[ak] प्रतिकूलम् - bad/wrong/adverse/contrary/opposite/inimical/inverted/unpleasant/refractory/disa ...
[ak] सुन्दरम् - bad/low/coy/hard/vile/base/dear/fair/cruel/noble/snake/wicked/animal/pretty/love ...
दुन्दुभि (2)पुंallदुन्दुभिः 1|2|45|1|4Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
[ak] भेरी - drum/kettle drum/kettle-drum
संवृतपुंallसंवृतः 1|2|45|1|5Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
अप्पति (2)पुंallअप्पतिः 1|2|45|1|6Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
[ak] वरुणः - God of water/god of the sea
अम्बुवासपुंallअम्बुवासः 1|2|45|2|1Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
अम्बुकान्तारपुंallअम्बुकान्तारः 1|2|45|2|2Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
पाशिन् (2)पुंallपाशी 1|2|45|2|3Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
[ak] वरुणः - God of water/god of the sea
मकरवाहनपुंallमकरवाहनः 1|2|45|2|4Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
प्रचेतस् (2)पुंallप्रचेतः 1|2|46|1|1Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
[ak] वरुणः - God of water/god of the sea
यादसान्नाथपुंallयादसान्नाथः 1|2|46|1|2Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
प्रत्यगाशापतिपुंallप्रत्यगाशापतिः 1|2|46|1|3Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
जलभूषणपुंallजलभूषणः 1|2|46|2|1Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
उद्दामपुंallउद्दामः 1|2|46|2|2Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जातिः]-->देवता
Incoming Relations:
[vk]वरुणप्रिया वरुणस्य पत्नी - Varuṇa's wife --[पति_पत्नीसंबन्धः]--> वरुणः
Response Time: 0.0438 s.