Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:वरुणः
Meaning (sk):जलेशः
Meaning (en):God of water; Varuṇa
Sloka:
1|2|45|1वरुणः शीतलो वामो दुन्दुभिः संवृतोऽप्पतिः।
1|2|45|2अम्बुवासोऽम्बुकान्तारः पाशी मकरवाहनः॥
1|2|46|1प्रचेता यादसान्नाथः प्रत्यगाशापतिस्तथा।
1|2|46|2जलभूषण उद्दामो गौरी तु वरुणप्रिया॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वरुण (4)पुंallवरुणः 1|2|45|1|1God of water; Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
शीतल (4)पुंallशीतलः 1|2|45|1|2Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
वाम (4)पुंallवामः 1|2|45|1|3Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
दुन्दुभि (2)पुंallदुन्दुभिः 1|2|45|1|4Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
संवृतपुंallसंवृतः 1|2|45|1|5Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
अप्पति (2)पुंallअप्पतिः 1|2|45|1|6Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
अम्बुवासपुंallअम्बुवासः 1|2|45|2|1Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
अम्बुकान्तारपुंallअम्बुकान्तारः 1|2|45|2|2Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
पाशिन् (2)पुंallपाशी 1|2|45|2|3Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
मकरवाहनपुंallमकरवाहनः 1|2|45|2|4Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
प्रचेतस् (2)पुंallप्रचेतः 1|2|46|1|1Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
यादसान्नाथपुंallयादसान्नाथः 1|2|46|1|2Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
प्रत्यगाशापतिपुंallप्रत्यगाशापतिः 1|2|46|1|3Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
जलभूषणपुंallजलभूषणः 1|2|46|2|1Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
उद्दामपुंallउद्दामः 1|2|46|2|2Epithet of Varuṇaजलेशःस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जातिः]-->देवता
Incoming Relations:
[vk]वरुणप्रिया वरुणस्य पत्नी - Varuṇa's wife --[पति_पत्नीसंबन्धः]--> वरुणः
Response Time: 0.0298 s.