Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:नन्दिः
Meaning (sk):None
Meaning (en):bull/tusked/horned/peaked/crested/mountain/breasted/elephant/having a sting/horned or tusked animal/particular bulbous plant/jasmine [Jasminum sambac - Bot.]/hog plum tree [Spondias Mangifera -Bot.]/Balloon plant [Cardiospermum Halicacabum - Bot.]/white-fruited wavy leaf fig tree [Ficus Infectoria - Bot.]
Sloka:
1|1|40|3शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शृङ्गिन् (3)पुंallशृङ्गी 1|1|40|3|1bull/tusked/horned/peaked/crested/mounta ...स्वर्गवर्गः
[vk] सैरिभः - Buffalo
[vk] वृषभः - Bull
भृङ्गिन् (2)पुंallभृङ्गी 1|1|40|3|2Indian fig-treeस्वर्गवर्गः
[vk] भृङ्गी - भृङ्गिः नाम शिवानुचरः - Śiva's worshipper
रिटिपुंallरिटिः 1|1|40|3|3स्वर्गवर्गः
तुण्डिन् (2)पुंallतुण्डी 1|1|40|3|4birdस्वर्गवर्गः
[vk] पक्षी - खगः - Bird
नन्दिकपुंallनन्दिकः 1|1|40|3|5red cedar [Cedrela Toona - Bot.]स्वर्गवर्गः
नन्दिकेश्वर (2)पुंallनन्दिकेश्वरः 1|1|40|3|6स्वर्गवर्गः
[vk] नन्दी - नन्दी नाम शिवानुचरः - Śiva's vehicle; bull
Outgoing Relations:
--[परा_अपरासंबन्धः]-->शिवानुचरः
--[स्व_स्वामीसंबन्धः]-->शिवः
--[अन्यसंबन्धाः]-->शिवः
--[जातिः]-->देवयोनिः
Incoming Relations:
Response Time: 0.0353 s.