Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:सैरिभः
Meaning (sk):
Meaning (en):Buffalo
Sloka:
3|4|8|2महिषः सैरिभोऽश्वारिर्जलात्मा गद्नदस्वरः॥
3|4|9|1लुलायः कासरः श्रृङ्गी हेरम्बः कृष्णश्रृङ्गकः।
3|4|9|2जरन्तः कलुषः पोत्री वीरस्कन्धो रजस्वलः॥
3|4|10|1स्कन्धश्रृङ्गो यमरथः कटाहो दंशलालिकः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
महिष (3)पुंallमहिषः 3|4|8|2|1Buffaloभूमिकाण्डःपशुसङ्ग्रहाध्यायः
सैरिभ (2)पुंallसैरिभः 3|4|8|2|2Buffaloभूमिकाण्डःपशुसङ्ग्रहाध्यायः
अश्वारिपुंallअश्वारिः 3|4|8|2|3Buffaloभूमिकाण्डःपशुसङ्ग्रहाध्यायः
जलात्मन्पुंallजलात्मा 3|4|8|2|4Buffaloभूमिकाण्डःपशुसङ्ग्रहाध्यायः
गद्गदस्वरपुंallगद्गदस्वरः 3|4|8|2|5Buffaloभूमिकाण्डःपशुसङ्ग्रहाध्यायः
लुलाय (2)पुंallलुलायः 3|4|9|1|1Buffaloभूमिकाण्डःपशुसङ्ग्रहाध्यायः
कासर (2)पुंallकासरः 3|4|9|1|2Buffaloभूमिकाण्डःपशुसङ्ग्रहाध्यायः
शृङ्गिन् (3)पुंallशृङ्गी 3|4|9|1|3Buffaloभूमिकाण्डःपशुसङ्ग्रहाध्यायः
हेरम्ब (2)पुंallहेरम्बः 3|4|9|1|4Buffaloभूमिकाण्डःपशुसङ्ग्रहाध्यायः
कृष्णशृङ्गकपुंallकृष्णशृङ्गकः 3|4|9|1|5Buffaloभूमिकाण्डःपशुसङ्ग्रहाध्यायः
जरन्तपुंallजरन्तः 3|4|9|2|1Buffaloभूमिकाण्डःपशुसङ्ग्रहाध्यायः
कलुष (3)पुंallकलुषः 3|4|9|2|2Buffaloभूमिकाण्डःपशुसङ्ग्रहाध्यायः
पोत्रिन् (3)पुंallपोत्री 3|4|9|2|3Buffaloभूमिकाण्डःपशुसङ्ग्रहाध्यायः
वीरस्कन्धपुंallवीरस्कन्धः 3|4|9|2|4Buffaloभूमिकाण्डःपशुसङ्ग्रहाध्यायः
रजस्वलपुंallरजस्वलः 3|4|9|2|5Buffaloभूमिकाण्डःपशुसङ्ग्रहाध्यायः
स्कन्धशृङ्गपुंallस्कन्धशृङ्गः 3|4|10|1|1Buffaloभूमिकाण्डःपशुसङ्ग्रहाध्यायः
यमरथपुंallयमरथः 3|4|10|1|2Buffaloभूमिकाण्डःपशुसङ्ग्रहाध्यायः
कटाहपुंallकटाहः 3|4|10|1|3Buffaloभूमिकाण्डःपशुसङ्ग्रहाध्यायः
दंशलालिकपुंallदंशलालिकः 3|4|10|1|4Buffaloभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0312 s.