Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:बुद्धः
Meaning (sk):
Meaning (en):Buddha
Sloka:
1|1|13|1सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः।
1|1|13|2समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः॥
1|1|14|1षडभिज्ञो दशबलोऽद्वयवादी विनायकः।
1|1|14|2मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सर्वज्ञ (4)पुंallसर्वज्ञः 1|1|13|1|1arhat/buddha/omniscient/all-knowingस्वर्गवर्गः
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
[vk] शिवः - आदिदेवेषु एकः - शिवः - Śiva
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
सुगत (2)पुंallसुगतः 1|1|13|1|2buddha/Buddhist/going well/well-bestowed ...स्वर्गवर्गः
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
बुद्ध (4)पुंallबुद्धः 1|1|13|1|3Buddhaस्वर्गवर्गः
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
[ak] अवगतम् - known/learnt/promised/conceived/understood/assented to/comprehended
धर्मराज (4)पुंallधर्मराजः 1|1|13|1|4buddha/any king or prince/just or righte ...स्वर्गवर्गः
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
[vk] यमः - यमदेवः - God of death
[ak] यमः - crow/twin/curb/rein/Pluto/fellow/bridle/driver/bad horse/restraint/twin-born/cha ...
तथागत (2)पुंallतथागतः 1|1|13|1|5Buddhist/gautama buddha/of such a qualit ...स्वर्गवर्गः
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
समन्तभद्र (2)पुंallसमन्तभद्रः 1|1|13|2|1buddha or a jina/wholly auspicious/one o ...स्वर्गवर्गः
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
भगवत्पुंallभगवान् 1|1|13|2|2God/holy/happy/divine/lordly/blessed/hea ...स्वर्गवर्गः
मारजित् (2)पुंallमारजित् 1|1|13|2|3conqueror of mAraस्वर्गवर्गः
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
लोकजित् (2)पुंallलोकजित् 1|1|13|2|4sage/winning Heaven/conqueror of the wor ...स्वर्गवर्गः
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
जिन (3)पुंallजिनः 1|1|13|2|5viSNu/arhat/buddha/Victor/very old/numbe ...स्वर्गवर्गः
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
[vk] जिनः - विष्णोः जिनावतारः - Epithet of Arhat
षडभिज्ञ (2)पुंallषडभिज्ञः 1|1|14|1|1buddha/Buddhist/possessed of the six abh ...स्वर्गवर्गः
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
दशबल (2)पुंallदशबलः 1|1|14|1|2possessing 10 powersस्वर्गवर्गः
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
अद्वयवादिन् (2)पुंallअद्वयवादी 1|1|14|1|3jaina/buddha/or identity/one who teaches ...स्वर्गवर्गः
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
विनायक (4)पुंallविनायकः 1|1|14|1|4guide/buddha/leader/Remover/obstacle/rem ...स्वर्गवर्गः
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
[vk] विघ्नेशः - शिवपुत्रः यः गणानाम् ईशः - Śiva's elder son
[ak] गणेशः - guide/buddha/leader/Remover/obstacle/removing/impediment/Guru or spiritual prece ...
मुनीन्द्र (2)पुंallमुनीन्द्रः 1|1|14|2|1स्वर्गवर्गः
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
श्रीघन (2)पुंallश्रीघनः 1|1|14|2|2buddha or name of a buddhaस्वर्गवर्गः
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
शास्तृ (2)पुंallशास्ता 1|1|14|2|3ruler/father/teacher/punisher/commander/ ...स्वर्गवर्गः
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
मुनि (6)पुंallमुनिः 1|1|14|2|4celestial munisस्वर्गवर्गः
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
[vk] ब्रह्मजटा - Artemisia indica; A austriaca; Tamil Koḻundu
[vk] अगस्तिः - Agati (Sesbana; Aeschynomene) grandiflora; Tamil Agatti
[vk] कुशः - Kind of small sacrificial darbha grass;
[ak] मौनव्रतिः - silent/sage who practises silence/restraining speech or voice
Outgoing Relations:
--[जातिः]-->ऋषिः
Incoming Relations:
Response Time: 0.0610 s.