Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:कदम्बः
Meaning (sk):
Meaning (en):Nauclea kadamba; Tamil Kaḍambu
Sloka:
3|3|60|1कदम्बे पुलकी श्रीमान् प्रावृषेण्यो हलीमकः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कदम्ब (3)पुंallकदम्बः 3|3|60|1|1Nauclea kadamba; Tamil Kaḍambuभूमिकाण्डःवनाध्यायः
[vk] निचुलः - Water Kadamba; Hijjal; Eugenia (Barringtonia) acutangula; Tāmil Nīr kaḍambu
[ak] कदम्बः - arrow/turmeric/white mustard/pole of the ecliptic/particular mineral substance/p ...
पुलकिन्पुंallपुलकी 3|3|60|1|2Nauclea kadamba; Tamil Kaḍambuभूमिकाण्डःवनाध्यायः
श्रीमत् (8)पुंallश्रीमन्तः 3|3|60|1|3Nauclea kadamba; Tamil Kaḍambuभूमिकाण्डःवनाध्यायः
[vk] केतवः - केतुग्रहः - Ketu
[vk] शुकः - शुकः इति पक्षिविशेषः - Parrot
[vk] गुग्गुलुः - Bdellium; Tamil Kuṅgiliyam
[vk] तिलकः - Tilā plant; Tamil Mañjādi
[vk] षण्डः - Breeding bull
[ak] तिलकवृक्षः - mole/freckle/kind of horse/mark of sandal/mark on the forehead/ornament of anyth ...
[ak] श्रीमान् - wealthy/handsome/beautiful/lucky prosperous/possessed of fortune or good luck/Ro ...
प्रावृषेण्यपुंallप्रावृषेण्यः 3|3|60|1|4Nauclea kadamba; Tamil Kaḍambuभूमिकाण्डःवनाध्यायः
हलीमक (2)पुंallहलीमकः 3|3|60|1|5Nauclea kadamba; Tamil Kaḍambuभूमिकाण्डःवनाध्यायः
[vk] शाकः - Teak tree; Tectona grandis; Tamil Tēkku
Outgoing Relations:
Incoming Relations:
Response Time: 0.0605 s.