Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:शर्करिलः
Meaning (sk):
Meaning (en):Gravelly; Stony
Sloka:
3|1|44|1सनलो नड्वलो नड्वाञ्छार्करः शर्कराधिकः।
3|1|44|2देशः शर्करिलोऽप्येवमुन्नेयौ सिकतावति॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शार्कर (2)पुंallशार्करः 3|1|44|1|4Gravelly; Stonyभूमिकाण्डःदेशाध्यायः
शार्कर (2)स्त्रीallशार्करा 3|1|44|1|4Gravelly; Stonyभूमिकाण्डःदेशाध्यायः
शार्कर (2)नपुंallशार्करम् 3|1|44|1|4Gravelly; Stonyभूमिकाण्डःदेशाध्यायः
शर्करिल (2)पुंallशर्करिलः 3|1|44|2|1Gravelly; Stonyभूमिकाण्डःदेशाध्यायः
शर्करिल (2)स्त्रीallशर्करिला 3|1|44|2|1Gravelly; Stonyभूमिकाण्डःदेशाध्यायः
शर्करिल (2)नपुंallशर्करिलम् 3|1|44|2|1Gravelly; Stonyभूमिकाण्डःदेशाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->भूमिः
Incoming Relations:
Response Time: 0.0292 s.