Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:नदीमातृकः
Meaning (sk):नद्यम्बुभिः_सम्पन्नदेशः
Meaning (en):Country depending for water on a river
Sloka:
3|1|47|1स्यान्नदीमातृको देशो नद्यम्बूत्पादसस्यकः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
नदीमातृक (2)पुंallनदीमातृकः 3|1|47|1|1Country depending for water on a riverनद्यम्बुभिः_सम्पन्नदेशःभूमिकाण्डःदेशाध्यायः
नदीमातृक (2)स्त्रीallनदीमातृका 3|1|47|1|1Country depending for water on a riverनद्यम्बुभिः_सम्पन्नदेशःभूमिकाण्डःदेशाध्यायः
नदीमातृक (2)नपुंallनदीमातृकम् 3|1|47|1|1Country depending for water on a riverनद्यम्बुभिः_सम्पन्नदेशःभूमिकाण्डःदेशाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->भूमिः
Incoming Relations:
Response Time: 0.0326 s.