Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:राजवतः
Meaning (sk):सामान्यराजयुक्तदेशः
Meaning (en):Having a bad king
Sloka:
3|1|46|1स्फुटिते सारणारट्टौ राजन्वांस्तु सुराजनि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
राजवत् (2)पुंallराजवतः 3|1|46|1|4Having a bad kingसामान्यराजयुक्तदेशःभूमिकाण्डःदेशाध्यायः
राजवत् (2)स्त्रीallराजवता 3|1|46|1|4Having a bad kingसामान्यराजयुक्तदेशःभूमिकाण्डःदेशाध्यायः
राजवत् (2)नपुंallराजवतम् 3|1|46|1|4Having a bad kingसामान्यराजयुक्तदेशःभूमिकाण्डःदेशाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->भूमिः
Incoming Relations:
Response Time: 0.0329 s.