Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:राजन्वतः
Meaning (sk):स्वधर्मपरराजयुक्तदेशः
Meaning (en):Having a good king
Sloka:
3|1|46|2अन्यत्र राजवान् वृष्टिजीवनो देवमातृकः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
राजन्वत् (2)पुंallराजन्वतः 3|1|46|2|1Having a good kingस्वधर्मपरराजयुक्तदेशःभूमिकाण्डःदेशाध्यायः
राजन्वत् (2)स्त्रीallराजन्वता 3|1|46|2|1Having a good kingस्वधर्मपरराजयुक्तदेशःभूमिकाण्डःदेशाध्यायः
राजन्वत् (2)नपुंallराजन्वतम् 3|1|46|2|1Having a good kingस्वधर्मपरराजयुक्तदेशःभूमिकाण्डःदेशाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->भूमिः
Incoming Relations:
Response Time: 0.0280 s.