Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:भ्रमरः
Meaning (sk):भ्रमरः इति क्षुद्रपक्षिविशेषः
Meaning (en):Large black bee
Sloka:
2|3|42|1भृङ्गे भ्रमरभृङ्गाणमधुलिण्मधुपालिनः।
2|3|42|2अलिर्द्विरेफो लोलम्बो भसलः पुष्पलोपुलः॥
2|3|43|1इन्दिन्दिरो मधुकरश्चञ्चरीको मधुव्रतः।
2|3|43|2शित्पुटः षट्पदश्चाथ पतङ्गः शलभः समौ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
भृङ्ग (4)पुंallभृङ्गः 2|3|42|1|1Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[vk] भृङ्गः - भ्रमरः इति कीटविशेषः - Shrike
[ak] भृङ्गः - beetle/libertine/humble bee/kind of measure/species of wasp/golden vase or pitch ...
[ak] भ्रमरः - lad/beetle/gallant/any bee/young man/libertine/of a people/potter's wheel/bee [b ...
भ्रमर (2)पुंallभ्रमरः 2|3|42|1|2Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] भ्रमरः - lad/beetle/gallant/any bee/young man/libertine/of a people/potter's wheel/bee [b ...
भृङ्गाणपुंallभृङ्गाणः 2|3|42|1|3Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
मधुलिह्पुंallमधुलिट् 2|3|42|1|4Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
मधुप (2)पुंallमधुपः 2|3|42|1|5Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] भ्रमरः - lad/beetle/gallant/any bee/young man/libertine/of a people/potter's wheel/bee [b ...
अलिन् (2)पुंallअली 2|3|42|1|6Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] भ्रमरः - lad/beetle/gallant/any bee/young man/libertine/of a people/potter's wheel/bee [b ...
अलि (3)पुंallअलिः 2|3|42|2|1Beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] वृश्चिकः - Scorpio/scorpion/centipede/zodiacal sign Scorpio/Scorpio [zodiacal sign]/sort of ...
[ak] भ्रमरः - lad/beetle/gallant/any bee/young man/libertine/of a people/potter's wheel/bee [b ...
द्विरेफ (2)पुंallद्विरेफः 2|3|42|2|2Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] भ्रमरः - lad/beetle/gallant/any bee/young man/libertine/of a people/potter's wheel/bee [b ...
लोलम्बपुंallलोलम्बः 2|3|42|2|3Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
भसलपुंallभसलः 2|3|42|2|4Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
पुष्पलोलुपपुंallपुष्पलोलुपः 2|3|42|2|5Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
इन्दिन्दिर (2)पुंallइन्दिन्दिरः 2|3|43|1|1Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] भ्रमरः - lad/beetle/gallant/any bee/young man/libertine/of a people/potter's wheel/bee [b ...
मधुकर (2)पुंallमधुकरः 2|3|43|1|2Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] भ्रमरः - lad/beetle/gallant/any bee/young man/libertine/of a people/potter's wheel/bee [b ...
चञ्चरीक (2)पुंallचञ्चरीकः 2|3|43|1|3Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] भ्रमरः - lad/beetle/gallant/any bee/young man/libertine/of a people/potter's wheel/bee [b ...
मधुव्रत (2)पुंallमधुव्रतः 2|3|43|1|4Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] भ्रमरः - lad/beetle/gallant/any bee/young man/libertine/of a people/potter's wheel/bee [b ...
शित्पुटपुंallशित्पुटः 2|3|43|2|1Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
षट्पद (2)पुंallषट्पदः 2|3|43|2|2Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] भ्रमरः - lad/beetle/gallant/any bee/young man/libertine/of a people/potter's wheel/bee [b ...
Outgoing Relations:
--[परा_अपरासंबन्धः]-->क्षुद्रपक्षी
--[जातिः]-->कीटः
Incoming Relations:
Response Time: 0.0487 s.