Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:क्षुद्रपक्षी
Meaning (sk):क्षुद्रपक्षी इति पक्षिविशेषः
Meaning (en):Small bird
Sloka:
2|3|41|2वनजाः पीतमुण्डाद्या भृङ्गाद्याः क्षुद्रपक्षिणः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
क्षुद्रपक्षिन् (2)पुंallक्षुद्रपक्षी 2|3|41|2|2Small birdक्षुद्रपक्षी इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->कीटः
Incoming Relations:
[vk]चर्वणा चर्वणा इति किटविशेषः - Blue fly --[परा_अपरासंबन्धः]--> क्षुद्रपक्षी
[vk]तैलपायिका तैलपायिका इति क्षुद्रपक्षिविशेषः - Cockroach --[परा_अपरासंबन्धः]--> क्षुद्रपक्षी
[vk]पतङ्गः पतङ्गः इति क्षुद्रपक्षिविशेषः - Moth grasshopper --[परा_अपरासंबन्धः]--> क्षुद्रपक्षी
[vk]भ्रमरः भ्रमरः इति क्षुद्रपक्षिविशेषः - Large black bee --[परा_अपरासंबन्धः]--> क्षुद्रपक्षी
[vk]मक्षिका मक्षिका इति किटविशेषः - Fly --[परा_अपरासंबन्धः]--> क्षुद्रपक्षी
[vk]मशकः मशकः इति किटविशेषः - Mosquito --[परा_अपरासंबन्धः]--> क्षुद्रपक्षी
Response Time: 0.0295 s.