Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:भ्रमरः
Meaning (sk):
Meaning (en):lad/beetle/gallant/any bee/young man/libertine/of a people/potter's wheel/bee [big black]/large black bee/kind of bumble bee
Sloka:
2|5|29|1मधुव्रतो मधुकरो मधुलिण्मधुपालिनः।
2|5|29|2द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः॥
2|5|29|3!!! not found !!!
3|3|18|1मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मधुव्रत (2)पुंallमधुव्रतः 2|5|29|1|1large black bee/occupied with sweetnessसिंहादिवर्गः
मधुकर (2)पुंallमधुकरः 2|5|29|1|2bee/lover/libertine/honey-maker/round sw ...सिंहादिवर्गः
मधुलिहपुंallमधुलिहः 2|5|29|1|3सिंहादिवर्गः
मधुप (2)पुंallमधुपः 2|5|29|1|4drunkard/honey-drinker/large black bee/b ...सिंहादिवर्गः
अलिन् (2)पुंallअली 2|5|29|1|5bee/scorpion/endowed with a stingसिंहादिवर्गः
द्विरेफ (2)पुंallद्विरेफः 2|5|29|2|1bee/large black bee/shaped like 2 r's or ...सिंहादिवर्गः
पुष्पलिह्पुंallपुष्पलिट् 2|5|29|2|2large black beeसिंहादिवर्गः
भृङ्ग (4)पुंallभृङ्गः 2|5|29|2|3beetle/libertine/humble bee/kind of meas ...सिंहादिवर्गः
षट्पद (2)पुंallषट्पदः 2|5|29|2|4insect/six-footed/six-footed animal/havi ...सिंहादिवर्गः
भ्रमर (2)पुंallभ्रमरः 2|5|29|2|5lad/beetle/gallant/any bee/young man/lib ...सिंहादिवर्गः
अलि (3)पुंallअलिः 2|5|29|2|6bee/crow/enemy/scorpion/black bee/Indian ...सिंहादिवर्गः
इन्दिन्दिर (2)पुंallइन्दिन्दिरः 2|5|29|3|1सिंहादिवर्गः
चञ्चरीक (2)पुंallचञ्चरीकः 2|5|29|3|2सिंहादिवर्गः
रोलम्बपुंallरोलम्बः 2|5|29|3|3bee/unbelieving/distrustful/dry or arid ...सिंहादिवर्गः
बम्भरपुंallबम्भरः 2|5|29|3|4beeसिंहादिवर्गः
शिलीमुख (2)पुंallशिलीमुखः 3|3|18|1|2war/bee/fool/arrow/battleनानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मक्षिका
--[जातिः]-->कीटः
Incoming Relations:
Response Time: 0.0303 s.