Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:भ्रमरः
Meaning (sk):भ्रमरः इति क्षुद्रपक्षिविशेषः
Meaning (en):Large black bee
Sloka:
2|3|42|1भृङ्गे भ्रमरभृङ्गाणमधुलिण्मधुपालिनः।
2|3|42|2अलिर्द्विरेफो लोलम्बो भसलः पुष्पलोपुलः॥
2|3|43|1इन्दिन्दिरो मधुकरश्चञ्चरीको मधुव्रतः।
2|3|43|2शित्पुटः षट्पदश्चाथ पतङ्गः शलभः समौ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
भृङ्ग (4)पुंallभृङ्गः 2|3|42|1|1Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
भ्रमर (2)पुंallभ्रमरः 2|3|42|1|2Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
भृङ्गाणपुंallभृङ्गाणः 2|3|42|1|3Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
मधुलिह्पुंallमधुलिट् 2|3|42|1|4Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
मधुप (2)पुंallमधुपः 2|3|42|1|5Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
अलिन् (2)पुंallअली 2|3|42|1|6Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
अलि (3)पुंallअलिः 2|3|42|2|1Beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
द्विरेफ (2)पुंallद्विरेफः 2|3|42|2|2Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
लोलम्बपुंallलोलम्बः 2|3|42|2|3Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
भसलपुंallभसलः 2|3|42|2|4Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
पुष्पलोलुपपुंallपुष्पलोलुपः 2|3|42|2|5Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
इन्दिन्दिर (2)पुंallइन्दिन्दिरः 2|3|43|1|1Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
मधुकर (2)पुंallमधुकरः 2|3|43|1|2Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
चञ्चरीक (2)पुंallचञ्चरीकः 2|3|43|1|3Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
मधुव्रत (2)पुंallमधुव्रतः 2|3|43|1|4Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
शित्पुटपुंallशित्पुटः 2|3|43|2|1Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
षट्पद (2)पुंallषट्पदः 2|3|43|2|2Large black beeभ्रमरः इति क्षुद्रपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->क्षुद्रपक्षी
--[जातिः]-->कीटः
Incoming Relations:
Response Time: 0.0307 s.