Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:भृङ्गः
Meaning (sk):भ्रमरः इति कीटविशेषः
Meaning (en):Shrike
Sloka:
2|3|27|2भृङ्गः कलिङ्गो धूम्राटो राजभृङ्गस्तु बुद्धिमान्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
भृङ्ग (4)पुंallभृङ्गः 2|3|27|2|1Shrikeभ्रमरः इति कीटविशेषःअन्तरिक्षकाण्डःखगाध्यायः
कलिङ्ग (3)पुंallकलिङ्गः 2|3|27|2|2Shrikeभ्रमरः इति कीटविशेषःअन्तरिक्षकाण्डःखगाध्यायः
धूम्राटपुंallधूम्राटः 2|3|27|2|3Shrikeभ्रमरः इति कीटविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[जातिः]-->पक्षी
Incoming Relations:
[vk]राजभृङ्गः राजभृङ्गः इति भृङ्गभेदः - Large shrike --[परा_अपरासंबन्धः]--> भृङ्गः
Response Time: 0.0292 s.