Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:भृङ्गः
Meaning (sk):भ्रमरः इति कीटविशेषः
Meaning (en):Shrike
Sloka:
2|3|27|2भृङ्गः कलिङ्गो धूम्राटो राजभृङ्गस्तु बुद्धिमान्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
भृङ्ग (4)पुंallभृङ्गः 2|3|27|2|1Shrikeभ्रमरः इति कीटविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[vk] भ्रमरः - भ्रमरः इति क्षुद्रपक्षिविशेषः - Large black bee
[ak] भृङ्गः - beetle/libertine/humble bee/kind of measure/species of wasp/golden vase or pitch ...
[ak] भ्रमरः - lad/beetle/gallant/any bee/young man/libertine/of a people/potter's wheel/bee [b ...
कलिङ्ग (3)पुंallकलिङ्गः 2|3|27|2|2Shrikeभ्रमरः इति कीटविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[vk] कलिङ्गाः - Name of the country belonging to Madhyadéśa
[ak] भृङ्गः - beetle/libertine/humble bee/kind of measure/species of wasp/golden vase or pitch ...
धूम्राटपुंallधूम्राटः 2|3|27|2|3Shrikeभ्रमरः इति कीटविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[जातिः]-->पक्षी
Incoming Relations:
[vk]राजभृङ्गः राजभृङ्गः इति भृङ्गभेदः - Large shrike --[परा_अपरासंबन्धः]--> भृङ्गः
Response Time: 0.0327 s.