Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:आतिः
Meaning (sk):आतिः इति जलपक्षिजातिविशेषः
Meaning (en):Water-bird
Sloka:
2|3|11|1मद्रुस्तु जलकाकः स्यादातिस्त्वाटिः शराटिका।
2|3|11|2कारण्डवो महापक्षो जलरङ्कुस्तु वञ्जुलः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
आतिस्त्रीallआतिः 2|3|11|1|3Water-birdआतिः इति जलपक्षिजातिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
आटिनपुंallआटिः 2|3|11|1|4Water-birdआतिः इति जलपक्षिजातिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
शराटिकास्त्रीallशराटिका 2|3|11|1|5Water-birdआतिः इति जलपक्षिजातिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
कारण्डव (2)पुंallकारण्डवः 2|3|11|2|1Water-birdआतिः इति जलपक्षिजातिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] पक्षिजातिविशेषः - rogue/cheat/fraud/thief/roguery/cheating/haritAla pigeon/pigeon [kind of]
महापक्षपुंallमहापक्षः 2|3|11|2|2Water-birdआतिः इति जलपक्षिजातिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
जलरङ्कुपुंallजलरङ्कुः 2|3|11|2|3Water-birdआतिः इति जलपक्षिजातिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
वञ्जुल (8)पुंallवञ्जुलः 2|3|11|2|4Water-birdआतिः इति जलपक्षिजातिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[vk] कण्ठपालः - कण्ठपालः इति पक्षिविशेषः - Kind of bird
[vk] वेतसः - Kind of rattan; Calamus Rotang; Tamil Vañji
[vk] अशोकः - Jonesia Aśoka Roxb
[vk] अतिमुक्तकः - तिनिशः - Tinis or Dalbergia Oujeinensis; Tamil Tiniśu
[ak] तिनिशः - Indian rosewood [ Dalbergia oojeinensis - Bot. ]
[ak] वेतसः - rod/reed/cane/stick/citron/ratan or a similar kind of cane
[ak] अशोकः - without heat/not feeling sorrow/not causing sorrow/tree having red flowers/ashok ...
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0340 s.