Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कण्ठपालः
Meaning (sk):कण्ठपालः इति पक्षिविशेषः
Meaning (en):Kind of bird
Sloka:
2|3|26|1पात्रं तु कुण्डृणाची स्त्री कण्ठपालस्तु वञ्जुलः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कण्ठपालपुंallकण्ठपालः 2|3|26|1|3Kind of birdकण्ठपालः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
वञ्जुल (8)पुंallवञ्जुलः 2|3|26|1|4Kind of birdकण्ठपालः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0289 s.