Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:लक्ष्मीः
Meaning (sk):विष्णोः पत्नी
Meaning (en):Wife of Viṣṇu
Sloka:
1|1|36|1लक्ष्मीः पद्मालया शक्तिर्मा क्षीरोदसुतेन्दिरा।
1|1|36|2रमाब्जिधा भार्गवी च स्त्रीलिङ्गाश्चाम्बुजाह्वयाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
लक्ष्मी (5)स्त्रीallलक्ष्मीः 1|1|36|1|1Wife of Viṣṇuविष्णोः पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
[vk] लक्ष्मीः1 - विष्णुशक्तिः - One of the nine viṣhṇus͘haktis
[ak] लक्ष्मी - sign/mark/grace/charm/token/pearl/glory/wealth/beauty/lustre/riches/fortune/maje ...
[ak] ऋद्ध्याख्यौषधिः - fit/just/cake/useful/proper/sandal/eligible/suitable/applicable/sufficient/capab ...
[ak] धनसमृद्धिः - fate/glory/being/wealth/beauty/riches/excess/bargain/growing/benefit/concord/des ...
पद्मालया (2)स्त्रीallपद्मालया 1|1|36|1|2Epithet of Lakṣmiविष्णोः पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
[ak] लक्ष्मी - sign/mark/grace/charm/token/pearl/glory/wealth/beauty/lustre/riches/fortune/maje ...
शक्ति (3)स्त्रीallशक्तिः 1|1|36|1|3Epithet of Lakṣmiविष्णोः पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
[ak] सामर्थ्यम् - power/goods/money/wealth/essence/strength/substance/substantiality/movable prope ...
[ak] कासूः - aid/gift/help/dart/pike/skill/sword/might/spear/lance/effort/faculty/ability/bes ...
मा (2)स्त्रीallमा 1|1|36|1|4Epithet of Lakṣmiविष्णोः पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
[ak] लक्ष्मी - sign/mark/grace/charm/token/pearl/glory/wealth/beauty/lustre/riches/fortune/maje ...
क्षीरोदसुतास्त्रीallक्षीरोदसुता 1|1|36|1|5Epithet of Lakṣmiविष्णोः पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
इन्दिरा (2)स्त्रीallइन्दिरा 1|1|36|1|6Epithet of Lakṣmiविष्णोः पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
[ak] लक्ष्मी - sign/mark/grace/charm/token/pearl/glory/wealth/beauty/lustre/riches/fortune/maje ...
रमा (2)स्त्रीallरमा 1|1|36|2|1Epithet of Lakṣmiविष्णोः पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
[ak] लक्ष्मी - sign/mark/grace/charm/token/pearl/glory/wealth/beauty/lustre/riches/fortune/maje ...
अब्धिजास्त्रीallअब्धिजा 1|1|36|2|2Epithet of Lakṣmiविष्णोः पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
भार्गवी (4)स्त्रीallभार्गवी 1|1|36|2|3Epithet of Lakṣmiविष्णोः पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
[vk] दूर्वा - Bent grass; Agrostis linearis; Tamil Ar̤uku
[ak] लक्ष्मी - sign/mark/grace/charm/token/pearl/glory/wealth/beauty/lustre/riches/fortune/maje ...
[ak] दूर्वा - Durb grass/bent grass/panic grass/Bermuda grass [Cynodon dactylon - Bot.]
अम्बुजास्त्रीallअम्बुजा 1|1|36|2|4Epithet of Lakṣmiविष्णोः पत्नीस्वर्गकाण्डःआदिदेवाध्यायः
Outgoing Relations:
--[पति_पत्नीसंबन्धः]-->विष्णुः
--[जातिः]-->देवता
Incoming Relations:
Response Time: 0.0453 s.