Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:लक्ष्मी
Meaning (sk):None
Meaning (en):sign/mark/grace/charm/token/pearl/glory/wealth/beauty/lustre/riches/fortune/majesty/success/dominion/bad sign/happiness/splendour/good sign/loveliness/prosperity/royal power/good fortune/wife of a hero/impending misfortune/particular verse or formula/Good Genius or Fortune of a king personified
Sloka:
1|1|27|2लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया।
1|1|27|3इन्दिरा लोकमाता मा क्षीरोदतनया रमा।
1|1|27|4भार्गवी लोकजननी क्षीरसागरकन्यका॥
3|3|156|2वृषाकपायी श्रीगौर्योरभिख्या नामशोभयोः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
लक्ष्मी (5)स्त्रीallलक्ष्मीः 1|1|27|2|1sign/mark/grace/charm/token/pearl/glory/ ...स्वर्गवर्गः
पद्मालया (2)स्त्रीallपद्मालया 1|1|27|2|2स्वर्गवर्गः
पद्मा (4)स्त्रीallपद्मा 1|1|27|2|3lotus-hued oneस्वर्गवर्गः
कमलास्त्रीallकमला 1|1|27|2|4orange/excellent womanस्वर्गवर्गः
श्री (2)स्त्रीall 1|1|27|2|5Mr./grace/power/glory/might/light/mixing ...स्वर्गवर्गः
हरिप्रियास्त्रीallहरिप्रिया 1|1|27|2|6lakSmIस्वर्गवर्गः
इन्दिरा (2)स्त्रीallइन्दिरा 1|1|27|3|1beauty/splendourस्वर्गवर्गः
लोकमातृस्त्रीallलोकमाता 1|1|27|3|2mother of the worldस्वर्गवर्गः
मा (2)स्त्रीallमा 1|1|27|3|3noस्वर्गवर्गः
क्षीरोदतनयास्त्रीallक्षीरोदतनया 1|1|27|3|4स्वर्गवर्गः
रमा (2)स्त्रीallरमा 1|1|27|3|5wife/pomp/fortune/opulence/mistress/sple ...स्वर्गवर्गः
भार्गवी (4)स्त्रीallभार्गवी 1|1|27|4|1female descendant of bhRgu/Bermuda grass ...स्वर्गवर्गः
लोकजननीस्त्रीallलोकजननी 1|1|27|4|2mother of the worldस्वर्गवर्गः
क्षीरसागरकन्यकास्त्रीallक्षीरसागरकन्यका 1|1|27|4|3स्वर्गवर्गः
वृषाकपायी (2)स्त्रीallवृषाकपायी 3|3|156|2|1wife of vRSAkapi/Shatavari asparagus pla ...नानार्थवर्गः
Outgoing Relations:
--[पति_पत्नीसंबन्धः]-->विष्णुः
--[जातिः]-->देवता
Incoming Relations:
Response Time: 0.0295 s.