Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:दूर्वा
Meaning (sk):
Meaning (en):Durb grass/bent grass/panic grass/Bermuda grass [Cynodon dactylon - Bot.]
Sloka:
2|4|158|1वास्तुकं शाकभेदाः स्युर्दूर्वा तु शतपर्विका।
2|4|158|2सहस्रवीर्याभार्गव्यौ रुहानन्ताथ सा सिता॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
दूर्वा (2)स्त्रीallदूर्वा 2|4|158|1|2Durb grass/bent grass/panic grass/Bermud ...वनौषधिवर्गः
शतपर्विका (2)स्त्रीallशतपर्विका 2|4|158|1|3barley/dUrvA grass/kind of rootवनौषधिवर्गः
सहस्रवीर्या (2)स्त्रीallसहस्रवीर्या 2|4|158|2|1dUrvA grass/kind of plant/Asa Foetida [F ...वनौषधिवर्गः
भार्गवी (4)स्त्रीallभार्गवी 2|4|158|2|2female descendant of bhRgu/Bermuda grass ...वनौषधिवर्गः
रुहास्त्रीallरुहा 2|4|158|2|3Bermuda grass [Cynodon dactylon - Bot.]वनौषधिवर्गः
अनन्ता (7)स्त्रीallअनन्ता 2|4|158|2|4earthवनौषधिवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->तृणम्
--[जातिः]-->तृणम्
Incoming Relations:
[ak]शुक्लदूर्वा vine with reddish grapes/white. flowering dUrvA grass/shatavari plant [Asparagus ... --[परा_अपरासंबन्धः]--> दूर्वा
Response Time: 0.0346 s.