Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:वज्रनिष्पेषः
Meaning (sk):वज्रध्वनिः
Meaning (en):Clap of thunder
Sloka:
2|2|6|2स्फूर्जथुर्वज्रनिष्पेषो न स्त्री वज्रोऽशनिर्न षण्॥
2|2|7|1वर्षोऽस्त्री वर्षणं वृष्टिः शीकरोऽस्त्र्यम्भसः कणः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
स्फूर्जथु (2)पुंallस्फूर्जथुः 2|2|6|2|1Clap of thunderवज्रध्वनिःअन्तरिक्षकाण्डःमेघाध्यायः
[ak] वज्रध्वनिः - thunder/thunder-clap/tropical green amaranth [Amaranthus Polygonoides]
वज्रनिष्पेषपुंallवज्रनिष्पेषः 2|2|6|2|2Clap of thunderवज्रध्वनिःअन्तरिक्षकाण्डःमेघाध्यायः
वज्र (5)पुंallवज्रः 2|2|6|2|3Clap of thunderवज्रध्वनिःअन्तरिक्षकाण्डःमेघाध्यायः
[vk] वज्रः1 - इन्द्रस्य वज्रायुधम् - Indra's thunderbolt
[vk] वज्रः2 - Diamond
[ak] इन्द्रस्य_वज्रायुधम् - river/lightning/indra's thunderbolt
[ak] हीरकः - hard/zigzag/forked/adamant/adamantine/impenetrable/weapon of Indra/particular ek ...
वज्र (6)नपुंallवज्रम् 2|2|6|2|3Clap of thunderवज्रध्वनिःअन्तरिक्षकाण्डःमेघाध्यायः
[vk] वज्रः1 - इन्द्रस्य वज्रायुधम् - Indra's thunderbolt
[vk] वज्रः2 - Diamond
[vk] पिङ्गलम् - Andropogon muricatum; Tamil Kuruvēr
[ak] इन्द्रस्य_वज्रायुधम् - river/lightning/indra's thunderbolt
[ak] हीरकः - hard/zigzag/forked/adamant/adamantine/impenetrable/weapon of Indra/particular ek ...
अशनि (3)पुंallअशनिः 2|2|6|2|4Clap of thunderवज्रध्वनिःअन्तरिक्षकाण्डःमेघाध्यायः
[vk] वातपातः - वाताघातः - Gust of wind
[ak] इन्द्रस्य_वज्रायुधम् - river/lightning/indra's thunderbolt
अशनि (3)स्त्रीallअशनिः 2|2|6|2|4Clap of thunderवज्रध्वनिःअन्तरिक्षकाण्डःमेघाध्यायः
[vk] वातपातः - वाताघातः - Gust of wind
[ak] इन्द्रस्य_वज्रायुधम् - river/lightning/indra's thunderbolt
वर्ष (4)पुंallवर्षः 2|2|7|1|1Clap of thunderवज्रध्वनिःअन्तरिक्षकाण्डःमेघाध्यायः
[vk] संवत्सरः - वर्षम् - Year
[ak] वत्सरः - year/cloud/giving water/coco-grass [Cyperus Rotundus - Bot.]
[ak] लोकधात्वंशः - day/cloud/rains/shower/division of the earth as separated off by certain mountai ...
वर्ष (5)नपुंallवर्षम् 2|2|7|1|1Clap of thunderवज्रध्वनिःअन्तरिक्षकाण्डःमेघाध्यायः
[vk] संवत्सरः - वर्षम् - Year
[ak] वर्षम् -
[ak] वत्सरः - year/cloud/giving water/coco-grass [Cyperus Rotundus - Bot.]
[ak] लोकधात्वंशः - day/cloud/rains/shower/division of the earth as separated off by certain mountai ...
Outgoing Relations:
--[परा_अपरासंबन्धः]-->शब्दः
--[जन्य_जनकसंबन्धः]-->वृष्टिः
--[जातिः]-->ध्वन्यात्मकः
Incoming Relations:
Response Time: 0.0449 s.