Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:वज्रः1
Meaning (sk):इन्द्रस्य वज्रायुधम्
Meaning (en):Indra's thunderbolt
Sloka:
1|2|13|1आस्त्रियौ वज्रकुलिशौ भिदुरं शतधारकम्।
1|2|13|2व्याधामः पुंसि दम्भोलिः शतकोटिः पविर्भिदुः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वज्र (5)पुंallवज्रः 1|2|13|1|1Indra's thunderboltइन्द्रस्य वज्रायुधम्स्वर्गकाण्डःलोकपालाध्यायः
वज्र (6)नपुंallवज्रम् 1|2|13|1|1Indra's thunderboltइन्द्रस्य वज्रायुधम्स्वर्गकाण्डःलोकपालाध्यायः
कुलिश (2)पुंallकुलिशः 1|2|13|1|2Indra's thunderboltइन्द्रस्य वज्रायुधम्स्वर्गकाण्डःलोकपालाध्यायः
कुलिश (2)नपुंallकुलिशम् 1|2|13|1|2Indra's thunderboltइन्द्रस्य वज्रायुधम्स्वर्गकाण्डःलोकपालाध्यायः
भिदुरपुंallभिदुरः 1|2|13|1|3Indra's thunderboltइन्द्रस्य वज्रायुधम्स्वर्गकाण्डःलोकपालाध्यायः
व्याधामपुंallव्याधामः 1|2|13|2|1Indra's thunderboltइन्द्रस्य वज्रायुधम्स्वर्गकाण्डःलोकपालाध्यायः
दम्भोलि (2)पुंallदम्भोलिः 1|2|13|2|2Indra's thunderboltइन्द्रस्य वज्रायुधम्स्वर्गकाण्डःलोकपालाध्यायः
शतकोटि (2)पुंallशतकोटिः 1|2|13|2|3Indra's thunderboltइन्द्रस्य वज्रायुधम्स्वर्गकाण्डःलोकपालाध्यायः
पवि (2)पुंallपविः 1|2|13|2|4Indra's thunderboltइन्द्रस्य वज्रायुधम्स्वर्गकाण्डःलोकपालाध्यायः
भिदुपुंallभिदुः 1|2|13|2|5Indra's thunderboltइन्द्रस्य वज्रायुधम्स्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[स्व_स्वामीसंबन्धः]-->इन्द्रः
--[उपाधि]-->अलौकिकोपकरणम्
Incoming Relations:
Response Time: 0.0320 s.