Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:वातपातः
Meaning (sk):वाताघातः
Meaning (en):Gust of wind
Sloka:
2|2|6|1वज्रपातस्तु निर्घातश्चण्डकोऽप्यशनिर्न षण्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वातपातपुंallवातपातः 2|2|6|1|1Gust of windवाताघातःअन्तरिक्षकाण्डःमेघाध्यायः
निर्घातपुंallनिर्घातः 2|2|6|1|2Gust of windवाताघातःअन्तरिक्षकाण्डःमेघाध्यायः
चडकपुंallचडकः 2|2|6|1|3Gust of windवाताघातःअन्तरिक्षकाण्डःमेघाध्यायः
अशनि (3)पुंallअशनिः 2|2|6|1|4Gust of windवाताघातःअन्तरिक्षकाण्डःमेघाध्यायः
अशनि (3)स्त्रीallअशनिः 2|2|6|1|4Gust of windवाताघातःअन्तरिक्षकाण्डःमेघाध्यायः
Outgoing Relations:
--[जन्य_जनकसंबन्धः]-->वृष्टिः
--[जातिः]-->वायुः
Incoming Relations:
Response Time: 0.0344 s.