Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:घटः
Meaning (sk):
Meaning (en):pot
Sloka:
2|9|31|2पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः॥
2|9|32|1घटः कुटनिपावस्त्री शरावो वर्धमानकः।
3|3|134|2कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ॥
3|3|174|1वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कलश (3)पुंallकलशः 2|9|31|2|5jar/dish/churn/pitcher/water-pot/butter- ...वैश्यवर्गः
[vk] कलशः1 - Son of a Śūdra and a Randhri
[vk] कलशः2 - Son of a Niṣāda and a Vaidēhi
कलशस्त्रीall 2|9|31|2|5jar/dish/churn/pitcher/water-pot/butter- ...वैश्यवर्गः
कलशनपुंallकलशम् 2|9|31|2|5jar/dish/churn/pitcher/water-pot/butter- ...वैश्यवर्गः
घटपुंallघटः 2|9|32|1|1potवैश्यवर्गः
कुट (4)पुंallकुटः 2|9|32|1|2ax/tree/fort/hammer/mountain/stronghold/ ...वैश्यवर्गः
[vk] वृक्षः - Tree
[vk] कुटः - Son of a Kṣatriya and a Kukkuṭi
[ak] वृक्षः - tree/frame/coffin/stimulant/staff of a bow/trunk of a tree/any tree bearing visi ...
निपपुंallनिपः 2|9|32|1|3lord/chief/water-jar/protecting/Kadamba ...वैश्यवर्गः
निपनपुंallनिपम् 2|9|32|1|3lord/chief/water-jar/protecting/Kadamba ...वैश्यवर्गः
कुम्भ (3)पुंallकुम्भः 3|3|134|2|1jar/ewer/bully/pitcher/water-pot/small w ...नानार्थवर्गः
[ak] गुग्गुलुवृक्षः - jar/ewer/bully/pitcher/water-pot/small water-jar/measure of grain/flash or fancy ...
[ak] गजमस्तकौ - jar/ewer/bully/pitcher/water-pot/small water-jar/measure of grain/flash or fancy ...
कुम्भस्त्रीall 3|3|134|2|1jar/ewer/bully/pitcher/water-pot/small w ...नानार्थवर्गः
कुम्भनपुंallकुम्भम् 3|3|134|2|1jar/ewer/bully/pitcher/water-pot/small w ...नानार्थवर्गः
करीर (3)पुंallकरीरः 3|3|174|1|1cricket/water-jar/small grasshopper/frui ...नानार्थवर्गः
[ak] करीरः - cricket/water-jar/small grasshopper/fruit of karira tree [Capparis aphylla - Bot ...
[ak] वंशाङ्कुरः - cricket/water-jar/small grasshopper/fruit of karira tree [Capparis aphylla - Bot ...
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->पाकस्थानम्
--[परा_अपरासंबन्धः]-->पात्रम्
--[उपाधि]-->गार्हिकोपकरणम्
Incoming Relations:
[ak]कुम्भकारः potter/serpent/wild fowl --[उपजीव्य_उपजीवक_भावः]--> घटः
[ak]महाकुम्भः jar/small earthen water-jar --[परा_अपरासंबन्धः]--> घटः
Response Time: 0.0420 s.