Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:पाकस्थानम्
Meaning (sk):
Meaning (en):cooking-place/kitchen or a potter's kiln
Sloka:
2|9|27|1समानौ रसवत्यां तु पाकस्थानमहानसे।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
रसवतीस्त्रीallरसवती 2|9|27|1|1meal/kitchenवैश्यवर्गः
पाकस्थाननपुंallपाकस्थानम् 2|9|27|1|2cooking-place/kitchen or a potter's kilnवैश्यवर्गः
महानसनपुंallमहानसम् 2|9|27|1|3kitchen/heavy wagon or cartवैश्यवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->स्थानम्
--[जातिः]-->मानवनिर्मितिः
Incoming Relations:
[ak]अल्पतैलघृतादिपात्रम् small kutU/or leathern oil-bottle --[अवयव_अवयवीसंबन्धः]--> पाकस्थानम्
[ak]उलूखलम् mortar/wooden mortar/staff of uDumbara wood/resin of Guggul tree [Commiphora wig ... --[अवयव_अवयवीसंबन्धः]--> पाकस्थानम्
[ak]घटः pot --[अवयव_अवयवीसंबन्धः]--> पाकस्थानम्
[ak]चर्मनिर्मिततैलघृतादिपात्रम् leathern oil-bottle --[अवयव_अवयवीसंबन्धः]--> पाकस्थानम्
[ak]चषकः wish/desire/thirst/drinking vessel/thirst and an intoxicating drink --[अवयव_अवयवीसंबन्धः]--> पाकस्थानम्
[ak]चालनी sieve/filter --[अवयव_अवयवीसंबन्धः]--> पाकस्थानम्
[ak]चुल्लिः vomited/ejected/inflated/vomiting/corpulent/fire-place/abandonment/act of leavin ... --[अवयव_अवयवीसंबन्धः]--> पाकस्थानम्
[ak]दर्विः ladle/wooden/hood of a snake --[अवयव_अवयवीसंबन्धः]--> पाकस्थानम्
[ak]दर्विभेदः wooden spoon or ladle --[अवयव_अवयवीसंबन्धः]--> पाकस्थानम्
[ak]धान्यादिभरणार्थं_वस्त्रादिनानिर्मितस्यूतः bag/sewn/sack/woven/joined/sewn on/pierced/handbag/stitched/penetrated/fabricate ... --[अवयव_अवयवीसंबन्धः]--> पाकस्थानम्
[ak]पात्रभेदः lid/dish/plate/platter/pot [kind of]/earthenware vessel/pint p. pt. [liquid meas ... --[अवयव_अवयवीसंबन्धः]--> पाकस्थानम्
[ak]पात्रम् pot/tin/can/cup/leaf/bowl/meal/dish/plate/order/object/vessel/fitness/utensil/ad ... --[अवयव_अवयवीसंबन्धः]--> पाकस्थानम्
[ak]पानपात्रम् cup/dish/bracket/drinking vessel --[अवयव_अवयवीसंबन्धः]--> पाकस्थानम्
[ak]पिष्टपाकोपयोगी_पात्रम् frying-pan/particular hell/juice produced by the third pressure of the plant --[अवयव_अवयवीसंबन्धः]--> पाकस्थानम्
[ak]भर्जनपात्रम् Traka/fried or cooked in a frying-pan --[अवयव_अवयवीसंबन्धः]--> पाकस्थानम्
[ak]मद्यनिर्माणोपयोगिपात्रम् boiler/saucepan/baking-oven/baking oven --[अवयव_अवयवीसंबन्धः]--> पाकस्थानम्
[ak]मन्थनपात्रम् curd-pot/vessel for butter --[अवयव_अवयवीसंबन्धः]--> पाकस्थानम्
[ak]महाकुम्भः jar/small earthen water-jar --[अवयव_अवयवीसंबन्धः]--> पाकस्थानम्
[ak]वंशादिनिर्मितभाण्डः safe/camel/basket/grain basket/basket for holding grain/any place in which provi ... --[अवयव_अवयवीसंबन्धः]--> पाकस्थानम्
[ak]शूर्पम् grain sieve/winnowing basket --[अवयव_अवयवीसंबन्धः]--> पाकस्थानम्
[ak]स्थाली pan/caldron/cooking-vessel/earthen dish or pan/kaaSTa paaTali tree [Bignonia Sua ... --[अवयव_अवयवीसंबन्धः]--> पाकस्थानम्
Response Time: 0.0300 s.