Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:शाकक्षेत्रादिकः
Meaning (sk):None
Meaning (en):bed or field of vegetable
Sloka:
2|9|8|2शाकक्षेत्रादिके शाकशाकटं शाकशाकिनम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शाकशाकटपुंallशाकशाकटः 2|9|8|2|1वैश्यवर्गः
शाकशाकटस्त्रीall 2|9|8|2|1वैश्यवर्गः
शाकशाकटनपुंallशाकशाकटम् 2|9|8|2|1bed or field of vegetableवैश्यवर्गः
शाकशाकिनपुंallशाकशाकिनः 2|9|8|2|2वैश्यवर्गः
शाकशाकिनस्त्रीall 2|9|8|2|2वैश्यवर्गः
शाकशाकिननपुंallशाकशाकिनम् 2|9|8|2|2bed or field of vegetableवैश्यवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->कृषीवलः
--[जातिः]-->पृथ्वी
Incoming Relations:
Response Time: 0.0291 s.