Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:शनिः
Meaning (sk):शनिग्रहः
Meaning (en):Planet Saturn
Sloka:
2|1|35|1मन्दः खोडोऽसितः क्रोडश्छायापुत्रः शनैश्चरः।
2|1|35|2सौरिः स्थिरगति कोणो दीर्णाङ्गो युगवर्तकः॥
2|1|36|1श्रुतकर्मा नीलवासा वक्रः कोलः स्थिरः शनिः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मन्द (7)पुंallमन्दः 2|1|35|1|1Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] यमः - यमदेवः - God of death
[ak] अलसः - idle/slow/lazy/dull/heavy/faint/tired/drowsy/inactive/indolent/tympanitis/withou ...
[ak] मूर्खः - fool/dull/idiot/silly/stupid/idiotic/foolish/imbecile/blockhead/dull-headed/inex ...
[ak] अल्पम् - low/weak/mean/tiny/agile/small/light/short/humble/slight/feeble/facile/nimble/li ...
[ak] अपटुः - bad/low/ill/sick/weak/fool/slow/dull/idle/lazy/tardy/silly/blunt/slack/faint/wic ...
[ak] निर्भाग्यः - bad/low/ill/sick/weak/fool/slow/dull/idle/lazy/tardy/silly/blunt/slack/faint/wic ...
खोड (2)पुंallखोडः 2|1|35|1|2Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] गतिविकलः - lame/limping
असित (3)पुंallअसितः 2|1|35|1|3Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] असितः - चान्द्रमासस्य द्वितीयः पक्षः कृष्णपक्षः - Second (black) paksa of a lunar month
[ak] कृष्णवर्णः - crow/evil/dark/lead/iron/black/wicked/antelope/antimony/dark-blue/blue vitriol/b ...
क्रोड (2)पुंallक्रोडः 2|1|35|1|4Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] वराहः - pig/hog/yam/ram/bull/boar/cloud/wild boar/manioc-root/particular measure/abridge ...
छायापुत्रपुंallछायापुत्रः 2|1|35|1|5Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
शनैश्चर (2)पुंallशनैश्चरः 2|1|35|1|6Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] शनीः - Indian-laurel [Terminalia Tomentosa - Bot.]/clammyweeds plant [Polanisia Icosand ...
सौरि (2)पुंallसौरिः 2|1|35|2|1Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] शनीः - Indian-laurel [Terminalia Tomentosa - Bot.]/clammyweeds plant [Polanisia Icosand ...
स्थिरगतिपुंallस्थिरगतिः 2|1|35|2|2Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
कोण (3)पुंallकोणः 2|1|35|2|3Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] वीणादिवादनम् - angle/corner/drumstick
[ak] खड्गादिप्रान्तभागः - angle/corner/drumstick
दीर्णाङ्गपुंallदीर्णाङ्गः 2|1|35|2|4Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
युगवर्तकपुंallयुगवर्तकः 2|1|35|2|5Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
श्रुतकर्मन्पुंallश्रुतकर्मा 2|1|36|1|1Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
नीलवासस्पुंallनीलवासः 2|1|36|1|2Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
वक्र (3)पुंallवक्रः 2|1|36|1|3Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] चक्राकारेण_जलानामधोयानम् - wry/nose/turn/long/bent/cruel/twist/curve/zigzag/curled/curved/twisted/crooked/e ...
[ak] वक्रम् - wry/nose/turn/long/bent/cruel/twist/curve/zigzag/curled/curved/twisted/crooked/e ...
कोल (3)पुंallकोलः 2|1|36|1|4Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] तृणादिनिर्मिततरणसाधनम् - frog/enemy/flood/monkey/leaping/bathing/caNDAla/jumping/plunging/swimming/floati ...
[ak] वराहः - pig/hog/yam/ram/bull/boar/cloud/wild boar/manioc-root/particular measure/abridge ...
स्थिरपुंallस्थिरः 2|1|36|1|5Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
शनिपुंallशनिः 2|1|36|1|6Planet Saturnशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[जातिः]-->ग्रहः
Incoming Relations:
Response Time: 0.0477 s.