Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:खड्गादिप्रान्तभागः
Meaning (sk):None
Meaning (en):angle/corner/drumstick
Sloka:
2|8|93|2प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कोण (3)पुंallकोणः 2|8|93|2|3angle/corner/drumstickक्षत्रियवर्गः
पालीस्त्रीallपाली 2|8|93|2|4oblong pond/herdsman's wifeक्षत्रियवर्गः
अश्रिस्त्रीallअश्रिः 2|8|93|2|5edge/angle/corner/sharp side of anythingक्षत्रियवर्गः
कोटि (2)स्त्रीallकोटिः 2|8|93|2|6end/pitch/point/crore/eminence/extremity ...क्षत्रियवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->आयुधम्
--[उपाधि]-->आयुधम्
Incoming Relations:
Response Time: 0.0306 s.