Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:तिनिशः
Meaning (sk):
Meaning (en):Indian rosewood [ Dalbergia oojeinensis - Bot. ]
Sloka:
2|4|26|2तिनिशे स्यन्दनो नेमी रथद्रुरतिमुक्तकः॥
2|4|27|1वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
तिनिशपुंallतिनिशः 2|4|26|2|1Indian rosewood [ Dalbergia oojeinensis ...वनौषधिवर्गः
स्यन्दन (2)पुंallस्यन्दनः 2|4|26|2|2air/wind/running/dripping/dissolving/liq ...वनौषधिवर्गः
[ak] रथः - car/joy/hero/limb/part/love/cart/body/goer/wagon/member/chariot/delight/warrior/ ...
नेमिन् (2)पुंallनेमी 2|4|26|2|3Sandan tree [ Desmodium oojeinense - Bot ...वनौषधिवर्गः
[vk] अतिमुक्तकः - तिनिशः - Tinis or Dalbergia Oujeinensis; Tamil Tiniśu
रथद्रुपुंallरथद्रुः 2|4|26|2|4Sandan tree [ Desmodium oojeinense - Bot ...वनौषधिवर्गः
अतिमुक्तक (2)पुंallअतिमुक्तकः 2|4|26|2|5mountain ebony/tree harimantha/surpassin ...वनौषधिवर्गः
[vk] अतिमुक्तकः - तिनिशः - Tinis or Dalbergia Oujeinensis; Tamil Tiniśu
वञ्जुल (8)पुंallवञ्जुलः 2|4|27|1|1sort of birdवनौषधिवर्गः
[vk] आतिः - आतिः इति जलपक्षिजातिविशेषः - Water-bird
[vk] कण्ठपालः - कण्ठपालः इति पक्षिविशेषः - Kind of bird
[vk] वेतसः - Kind of rattan; Calamus Rotang; Tamil Vañji
[vk] अशोकः - Jonesia Aśoka Roxb
[vk] अतिमुक्तकः - तिनिशः - Tinis or Dalbergia Oujeinensis; Tamil Tiniśu
[ak] वेतसः - rod/reed/cane/stick/citron/ratan or a similar kind of cane
[ak] अशोकः - without heat/not feeling sorrow/not causing sorrow/tree having red flowers/ashok ...
चित्रकृत् (2)पुंallचित्रकृत् 2|4|27|1|2astonishing/Indian rosewood [ Dalbergia ...वनौषधिवर्गः
[vk] अतिमुक्तकः - तिनिशः - Tinis or Dalbergia Oujeinensis; Tamil Tiniśu
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वृक्षः
--[जातिः]-->वृक्षः
Incoming Relations:
Response Time: 0.0404 s.