Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:पर्वतसमभूभागः
Meaning (sk):None
Meaning (en):summit [surface , height]
Sloka:
2|3|5|1कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम्।
3|3|26|1शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
स्नु (2)पुंallस्नुः 2|3|5|1|2summit [surface , height]शैलवर्गः
प्रस्थ (3)पुंallप्रस्थः 2|3|5|1|3firm/solid/plain/spread/stable/kilogram/ ...शैलवर्गः
प्रस्थ (2)नपुंallप्रस्थम् 2|3|5|1|3firm/solid/plain/spread/stable/kilogram/ ...शैलवर्गः
सानु (2)पुंallसानुः 2|3|5|1|4ridge/surface/table-land/mountain-ridge/ ...शैलवर्गः
सानु (2)नपुंallसानुम् 2|3|5|1|4ridge/surface/table-land/mountain-ridge/ ...शैलवर्गः
शृङ्ग (4)नपुंallशृङ्गम् 3|3|26|1|1end/acme/horn/crag/sign/peak/mark/token/ ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->भूमिः
--[जातिः]-->प्राकृतिकस्थानम्
Incoming Relations:
Response Time: 0.0284 s.