Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:सूर्यः
Meaning (sk):
Meaning (en):sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter of sUrya or the Sun/symbolical expression for the number twelve/bitter cucumber or bitter gourd [Citrullus colocynthis - Bot.]
Sloka:
1|3|28|1सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः।
1|3|28|2भास्कराहस्करब्रध्नः प्रभाकरविभाकराः॥
1|3|29|1भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः।
1|3|29|2विकर्तनार्कमार्तण्डमिहिरारुणपूषणः॥
1|3|30|1द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः।
1|3|30|2विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः॥
1|3|31|1भानुर्हंसः सहस्रांशुस्तपनः सविता रविः।
1|3|31|2पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा।
1|3|31|3कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः।
1|3|31|4प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः।
1|3|31|5इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः।
1|3|31|6माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः॥
3|3|5|1मारुते वेधसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः।
3|3|19|2आशुगौ वायुविशिखौ शरार्कविहगाः खगाः॥
3|3|20|1पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः।
3|3|89|2पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥
3|3|109|1क्लेशेऽपि वृजिनो विश्वकर्मार्कसुरशिल्पिनोः।
3|3|164|1अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ।
3|3|175|2शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
3|3|206|3स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः।
3|3|207|2अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥
3|3|219|3नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येंशवः कराः।
3|3|239|2व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सूर (2)पुंallसूरः 1|3|28|1|1sun/teacher/inciter/propeller/wise or le ...दिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
सूर्य (2)पुंallसूर्यः 1|3|28|1|2sun/drug/solar/new bride/swallow-wort/ep ...दिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
अर्यमन् (2)पुंallअर्यमा 1|3|28|1|3sun/companion/play-fellow/bosom friend/c ...दिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
आदित्य (7)पुंallआदित्यः 1|3|28|1|4sun/son of aditi/seventh lunar mansion/r ...दिग्वर्गः
[vk] देवः - यः सर्वैः स्तूयते; पूज्यते - Deity
[vk] वामनः - विष्णोः वामनावतारः - Dwarf; Incarnation of Viṣhṇu
[vk] आदित्याः - द्वादशादित्याः - Name of the twelve Ādityas
[vk] सूर्यः - दिवाकरः - Sun
[ak] देवः - god/God/play/king/dolt/fool/idol/child/sport/deity/sword/cloud/prince/lancer/div ...
[ak] गणदेवता - sun/son of aditi/seventh lunar mansion/relating to the god of the sun/belonging ...
द्वादशात्मन् (2)पुंallद्वादशात्मा 1|3|28|1|5sun/appearing in 12 formsदिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
दिवाकर (2)पुंallदिवाकरः 1|3|28|1|6sun/crow/day-maker/Crown flower plant [ ...दिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
भास्कर (2)पुंallभास्करः 1|3|28|2|1fire/hero/bright/glittering/making light ...दिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
अहस्कर (2)पुंallअहस्करः 1|3|28|2|2sun/producing the dayदिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
ब्रध्नपुंallब्रध्नः 1|3|28|2|3bay/sun/ruddy/great/horse/mighty/pale re ...दिग्वर्गः
प्रभाकर (2)पुंallप्रभाकरः 1|3|28|2|4sun/fire/moon/light-maker/particular sam ...दिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
विभाकर (2)पुंallविभाकरः 1|3|28|2|5sun/fire/king/prince/light-maker/that po ...दिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
भास्वत् (2)पुंallभास्वान् 1|3|29|1|1hero/light/shining/splendid/luminous/bri ...दिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
विवस्वत् (4)पुंallविवस्वान् 1|3|29|1|2god/shining forth/Brilliant one/diffusin ...दिग्वर्गः
[vk] देवः - यः सर्वैः स्तूयते; पूज्यते - Deity
[vk] सूर्यः - दिवाकरः - Sun
[ak] देवः - god/God/play/king/dolt/fool/idol/child/sport/deity/sword/cloud/prince/lancer/div ...
सप्ताश्वपुंallसप्ताश्वः 1|3|29|1|3sun/having 7 horsesदिग्वर्गः
हरिदश्व (2)पुंallहरिदश्वः 1|3|29|1|4Sun/having fallow horsesदिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
उष्णरश्मिपुंallउष्णरश्मिः 1|3|29|1|5sunदिग्वर्गः
विकर्तन (2)पुंallविकर्तनः 1|3|29|2|1sun/dividing/cutting asunder/son who has ...दिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
अर्क (4)पुंallअर्कः 1|3|29|2|2sun/fire/hymn/song/penis/copper/praise/t ...दिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
[vk] स्फटिकः - Crystal
[ak] स्फटिकम् - sun/fire/hymn/song/penis/copper/praise/twelve/number/Sunday/singer/crystal/sunbe ...
मार्तण्ड (2)पुंallमार्तण्डः 1|3|29|2|3hog/boar/Adityas/statue of the sun-god/s ...दिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
मिहिर (2)पुंallमिहिरः 1|3|29|2|4sunदिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
अरुण (3)पुंallअरुणः 1|3|29|2|5sun/red/dumb/dawn/ruby/ruddy/tawny/coars ...दिग्वर्गः
[ak] सूर्यसारथिः - charioteer of the Sun
[ak] ईषद्रक्तवर्णः - dark-red
पूषन् (2)पुंallपूषा 1|3|29|2|6sun/earth/growth/increaseदिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
द्युमणि (2)पुंallद्युमणिः 1|3|30|1|1sun/sky-jewel/calcined copperदिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
तरणि (3)पुंallतरणिः 1|3|30|1|2sun/quick/saving/helping/untired/energet ...दिग्वर्गः
[ak] नौका - boat/vessel
[ak] कुमारी - girl/virgin/maiden/daughter/young girl/great cardamoms/desirous of a daughter/bi ...
मित्र (3)पुंallमित्रः 1|3|30|1|3sunदिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
[ak] मित्रम् - sun
चित्रभानु (2)पुंallचित्रभानुः 1|3|30|1|4shining with light/of variegated lustre/ ...दिग्वर्गः
[ak] अग्निः - fire/bile/gold/god of fire/number three/gastric fluid/sacrificial fire/digestive ...
विरोचन (3)पुंallविरोचनः 1|3|30|1|5fire/moon/brightening/illuminating/shini ...दिग्वर्गः
[ak] अग्निः - fire/bile/gold/god of fire/number three/gastric fluid/sacrificial fire/digestive ...
[ak] चन्द्रः - moon/water/camphor/shining/number one/glittering/kind of reddish pearl/eye in a ...
विभावसु (2)पुंallविभावसुः 1|3|30|2|1sun/moon/abounding in light/fire or the ...दिग्वर्गः
[ak] अग्निः - fire/bile/gold/god of fire/number three/gastric fluid/sacrificial fire/digestive ...
ग्रहपतिपुंallग्रहपतिः 1|3|30|2|2moon/Crown flower plant [Calotropis Gig ...दिग्वर्गः
त्विषाम्पति (2)पुंallत्विषाम्पतिः 1|3|30|2|3दिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
अहर्पति (2)पुंallअहर्पतिः 1|3|30|2|4sun/name of ziva/lord of the dayदिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
भानु (4)पुंallभानुः 1|3|31|1|1sun/king/lord/master/lustre/prince/Adity ...दिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
[vk] दिवसः - दिनम् - Day
[ak] किरणः - ray/sun/dust/rein/beam/thread/beam of light/sun- or moonbeam/very minute dust/ra ...
हंस (4)पुंallहंसः 1|3|31|1|2envy/swan/goose/horse/silver/malice/gand ...दिग्वर्गः
[vk] हंसः - हंसः इति पक्षिभेदः - Goose
[vk] मुस्ता - Cyprus rotundus; Tamil Muttakāsi
[ak] हंसः - envy/swan/goose/horse/silver/malice/gander/flamingo/mountain/soul or spirit/kind ...
सहस्रांशु (2)पुंallसहस्रांशुः 1|3|31|1|3sun/thousand-rayedदिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
तपन (3)पुंallतपनः 1|3|31|1|4sun/heat/agastya/burning/warming/shining ...दिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
[ak] नरकभेदः - sun/heat/agastya/burning/warming/shining/oppressor/civet cat/hot season/causing ...
सवितृ (2)पुंallसविता 1|3|31|1|5sun/rouser/vivifier/stimulator/orb of th ...दिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
रवि (3)पुंallरविः 1|3|31|1|6sun/Sunday/mountain/sun or the sun-god/r ...दिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
[ak] पूर्वदिशः_ग्रहः - sun/Sunday/mountain/sun or the sun-god/right canal for the passage of the vital ...
पद्माक्षपुंallपद्माक्षः 1|3|31|2|1lotus-eyedदिग्वर्गः
तेजसांराशिपुंallतेजसांराशिः 1|3|31|2|2दिग्वर्गः
छायानाथपुंallछायानाथः 1|3|31|2|3दिग्वर्गः
तमिस्रहन्पुंallतमिस्रहा 1|3|31|2|4दिग्वर्गः
कर्मसाक्षिन् (2)पुंallकर्मसाक्षी 1|3|31|3|1sun/witness of all actsदिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
जगच्चक्षुस्पुंallजगच्चक्षुः 1|3|31|3|2दिग्वर्गः
लोकबन्धुपुंallलोकबन्धुः 1|3|31|3|3universal friend/friend of all name of z ...दिग्वर्गः
त्रयीतनु (2)पुंallत्रयीतनुः 1|3|31|3|4zivaदिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
प्रद्योतनपुंallप्रद्योतनः 1|3|31|4|1sunदिग्वर्गः
दिनमणिपुंallदिनमणिः 1|3|31|4|2sun/day-jewelदिग्वर्गः
खद्योत (3)पुंallखद्योतः 1|3|31|4|3sunदिग्वर्गः
[vk] खद्योतः - खद्योतः इति मक्षिकाविशेषः - Firefly
[ak] खद्योतः - sun
लोकबान्धवपुंallलोकबान्धवः 1|3|31|4|4friend of allदिग्वर्गः
इन (2)पुंallइनः 1|3|31|5|1sun/able/king/wild/lord/bold/master/migh ...दिग्वर्गः
[ak] अधिपतिः - king/lord/chief/owner/lover/master/prince/husband/employer/commander/proprietor/ ...
भगपुंallभगः 1|3|31|5|2vaginaदिग्वर्गः
धामनिधिपुंallधामनिधिः 1|3|31|5|3sun/treasure of splendourदिग्वर्गः
अंशुमालिन्पुंallअंशुमाली 1|3|31|5|4sunदिग्वर्गः
अब्जिनीपतिपुंallअब्जिनीपतिः 1|3|31|5|5sunदिग्वर्गः
चण्डांशु (2)पुंallचण्डांशुः 1|3|31|6|4दिग्वर्गः
[vk] सूर्यः - दिवाकरः - Sun
क (4)पुंallकः 3|3|5|1|1नानार्थवर्गः
[vk] ब्रह्मा - आदिदेवेषु एकः - ब्रह्मा - Brahma; One of the primeval triad
[ak] ब्रह्मा - god brahmA/sacred word/Brahman priest
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
खग (6)पुंallखगः 3|3|19|2|1air/sun/wind/bird/arrow/deity/planet/gra ...नानार्थवर्गः
[vk] सूर्यः - दिवाकरः - Sun
[vk] पक्षी - खगः - Bird
[vk] चातकः - चातकपक्षी - Kind of bird fond of rain
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
[ak] बाणः - aim/arrow/reed-shaft/udder of a cow/mark for arrows/shaft made of a reed/versed ...
पतङ्ग (5)पुंallपतङ्गः 3|3|20|1|1sun/bee/bird/moth/spark/horse/Flier/flyi ...नानार्थवर्गः
[vk] पक्षी - खगः - Bird
[vk] पतङ्गः - पतङ्गः इति क्षुद्रपक्षिविशेषः - Moth grasshopper
[ak] पतङ्गः - sun/bee/bird/moth/spark/horse/Flier/flying/grasshopper/flying thing/species of r ...
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
तमोनुद् (3)पुंallतमोनुत् 3|3|89|2|2sun/fire/moon/lamp/light/dispersing dark ...नानार्थवर्गः
[ak] अग्निः - fire/bile/gold/god of fire/number three/gastric fluid/sacrificial fire/digestive ...
[ak] चन्द्रः - moon/water/camphor/shining/number one/glittering/kind of reddish pearl/eye in a ...
विश्वकर्मन् (3)पुंallविश्वकर्मा 3|3|109|1|2all-doer/all-maker/carpenter/all-creator ...नानार्थवर्गः
[vk] विश्वकर्मा - देवशिल्पिः - Epithet of Tvaṣṭṛ
[ak] देवशिल्पिः - carpenter/form of the sun/heavenly builder/maker of carriages/creator of living ...
अद्रि (5)पुंallअद्रिः 3|3|164|1|1sun/tree/rock/stone/cloud/mountain/thund ...नानार्थवर्गः
[vk] सूर्यः - दिवाकरः - Sun
[vk] पर्वतः - पर्वतः - Mountain
[ak] पर्वतः - rock/tree/hill/stone/cloud/height/number/rugged/knotty/mountain/mountain-range/s ...
[ak] वृक्षः - tree/frame/coffin/stimulant/staff of a bow/trunk of a tree/any tree bearing visi ...
हरि (18)पुंallहरिः 3|3|175|2|1men/bay/sun/lion/horse/green/tawny/steed ...नानार्थवर्गः
[vk] विष्णुः - आदिदेवेषु एकः - विष्णुः - Viṣṇu; One of the primeval triad
[vk] सिंहः - Lion
[vk] वानरः - Monkey
[vk] हरिः - Son of a Niṣāda and a Śūdrā
[ak] विष्णुः - God Vishnu
[ak] इन्द्रः - best/chief/night/first/prince/excellent/human soul/number fourteen/pupil of the ...
[ak] यमः - crow/twin/curb/rein/Pluto/fellow/bridle/driver/bad horse/restraint/twin-born/cha ...
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
[ak] चन्द्रः - moon/water/camphor/shining/number one/glittering/kind of reddish pearl/eye in a ...
[ak] किरणः - ray/sun/dust/rein/beam/thread/beam of light/sun- or moonbeam/very minute dust/ra ...
[ak] कपिलवर्णः - tawny/slave/servant
[ak] सर्पः - snake/serpent/creeping/crawling/serpent-demon/stealing along/tortuous motion/par ...
[ak] मण्डूकः - frog/toad/sole of a horse's hoof/tree of Damocles [Colosanthes Indica - Bot.]/m ...
[ak] सिंहः - lion/kind of tune/powerful one/hero or eminent person/particular mythical bird/p ...
[ak] वानरः - ape/monkey/monkey-like/forest-animal/kind of incense/Olibanum [Frankincense]/bel ...
[ak] शुकः - poet/parrot/flea tree [Albizia lebbeck - Bot.]/jackal's thorn plant [Ziziphus oe ...
[ak] अश्वः - horse/archer/stallion/number seven/particular kind of lover
हेलिपुंallहेलिः 3|3|206|3|2sunनानार्थवर्गः
अवि (4)स्त्रीallअविः 3|3|207|2|1favourable/kindly disposedनानार्थवर्गः
[ak] पर्वतः - rock/tree/hill/stone/cloud/height/number/rugged/knotty/mountain/mountain-range/s ...
[ak] रजस्वला - menstruating or marriageable woman
[ak] मेषः - ram/sheep/Aries [Astr. zodiac]
अंशु (6)पुंallअंशुः 3|3|219|3|2ray/end/array/cloth/point/thread/sunray/ ...नानार्थवर्गः
[vk] सूर्यः - दिवाकरः - Sun
[vk] किरणः - सूर्यादेः रशमिः - Sunray
[vk] चन्द्रः - शशी - Moon
[ak] किरणः - ray/sun/dust/rein/beam/thread/beam of light/sun- or moonbeam/very minute dust/ra ...
[ak] कराः - ray/end/array/cloth/point/thread/sunray/sunbeam/filament/ray of light/small part ...
तमोपह (3)पुंallतमोपहः 3|3|239|2|2sun/fire/moon/buddha/removing darkness/r ...नानार्थवर्गः
[ak] अग्निः - fire/bile/gold/god of fire/number three/gastric fluid/sacrificial fire/digestive ...
[ak] चन्द्रः - moon/water/camphor/shining/number one/glittering/kind of reddish pearl/eye in a ...
Outgoing Relations:
--[परा_अपरासंबन्धः]-->ग्रहः
--[जातिः]-->ग्रहः
--[उपाधि]-->नाम
Incoming Relations:
[ak]किरणः ray/sun/dust/rein/beam/thread/beam of light/sun- or moonbeam/very minute dust/ra ... --[अवयव_अवयवीसंबन्धः]--> सूर्यः
[ak]प्रभा light/lustre/beauty/shimmer/splendor/radiance/splendour/illumination/beautiful a ... --[गुण-गुणी-भावः]--> सूर्यः
[ak]सूर्यपत्नी noun/designation --[पति_पत्नीसंबन्धः]--> सूर्यः
[ak]सूर्यपार्श्वस्थः Brahman/of vyAsa/of one of the Sun's attendants/superintendent of a monastic sch ... --[स्व_स्वामीसंबन्धः]--> सूर्यः
[ak]सूर्यपार्श्वस्थः Brahman/of vyAsa/of one of the Sun's attendants/superintendent of a monastic sch ... --[अन्यसंबन्धाः]--> सूर्यः
[ak]सूर्यसारथिः charioteer of the Sun --[स्व_स्वामीसंबन्धः]--> सूर्यः
Response Time: 0.1250 s.