Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:सूर्यसारथिः
Meaning (sk):None
Meaning (en):charioteer of the Sun
Sloka:
1|3|32|1सूरसूतो अरुणोऽनूरुः काश्यपिर्गरुडाग्रजः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सूरसूतपुंallसूरसूतः 1|3|32|1|1charioteer of the Sunदिग्वर्गः
अरुण (3)पुंallअरुणः 1|3|32|1|2sun/red/dumb/dawn/ruby/ruddy/tawny/coars ...दिग्वर्गः
अनूरुपुंallअनूरुः 1|3|32|1|3dawn/thighless/charioteer of the sunदिग्वर्गः
काश्यपिपुंallकाश्यपिः 1|3|32|1|4दिग्वर्गः
गरुडाग्रजपुंallगरुडाग्रजः 1|3|32|1|5elder brother of garuDaदिग्वर्गः
Outgoing Relations:
--[स्व_स्वामीसंबन्धः]-->सूर्यः
--[जातिः]-->अलौकिकचेतनः
--[उपाधि]-->नाम
Incoming Relations:
Response Time: 0.0392 s.