Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:चिह्नम्
Meaning (sk):
Meaning (en):
Sloka:
1|3|17|1कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्।
3|3|25|2लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥
3|3|76|2कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः॥
3|3|93|2पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥
3|3|116|1व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि।
3|3|122|2प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कलङ्क (2)पुंallकलङकः 1|3|17|1|1blot/spot/mark/soil/blame/stain/dark spo ...दिग्वर्गः
अङ्क (3)पुंallअङ्कः 1|3|17|1|2lap/spot/hook/sign/digit/reach/speck/cip ...दिग्वर्गः
लाञ्छन (2)नपुंallलाञ्छन 1|3|17|1|3spot/sign/mark/stain/token/appellation/m ...दिग्वर्गः
चिह्न (2)नपुंallचिह्नम् 1|3|17|1|4दिग्वर्गः
लक्ष्मन् (3)नपुंallलक्ष्मन् 1|3|17|1|5spot/sign/mark/chief/stain/token/pearl/s ...दिग्वर्गः
लक्षण (2)नपुंallलक्षणम् 1|3|17|1|6aim/form/kind/line/goal/sort/sign/mark/c ...दिग्वर्गः
लिङ्ग (2)नपुंallलिङगम् 3|3|25|2|2spot/sign/idol/mark/proof/token/guise/ba ...नानार्थवर्गः
निमित्त (2)नपुंallनिमित्तम् 3|3|76|2|2omen/butt/sign/mark/sake/cause/target/re ...नानार्थवर्गः
पद (7)नपुंallपदम् 3|3|93|2|1post/word/step/concept/term [Logic]नानार्थवर्गः
व्यञ्जन (4)नपुंallव्यञ्जनम् 3|3|116|1|1fan/sah/day/limb/part/spot/sign/mark/tok ...नानार्थवर्गः
प्रज्ञान (2)नपुंallप्रज्ञानम् 3|3|122|2|2wise/wisdom/prudent/memorial/monument/kn ...नानार्थवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->चन्द्रः
--[उपाधि]-->चिह्नम्
Incoming Relations:
[ak]विष्णुलाञ्छनम् emblem of the tenth jina/one of the lunar asterisms/favourite of zrI name of viS ... --[परा_अपरासंबन्धः]--> चिह्नम्
Response Time: 0.0304 s.