Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:वराहः
Meaning (sk):
Meaning (en):Boar
Sloka:
3|4|5|1वराहः सूकरो घोणी वक्रदंष्ट्रो जलप्रियः।
3|4|5|2पीनस्कन्धः स्तब्धरोमा कामरूपी तलेक्षणः॥
3|4|6|1भूदारः कुमुखो घृष्टिः स्थूलनासो बहुप्रजः।
3|4|6|2पङ्कक्रीडनकः पोत्री किटिराखनिकः किरिः॥
3|4|7|1भल्लूको दीर्घरोमर्क्षो भल्लाटो वृकधूर्तकः।
3|4|7|2विकरालोऽच्छभल्लश्च गण्डके खड्गखड्गिनौ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वराह (2)पुंallवराहः 3|4|5|1|1Boarभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] वराहः - pig/hog/yam/ram/bull/boar/cloud/wild boar/manioc-root/particular measure/abridge ...
सूकर (2)पुंallसूकरः 3|4|5|1|2Boarभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] वराहः - pig/hog/yam/ram/bull/boar/cloud/wild boar/manioc-root/particular measure/abridge ...
घोणिन् (2)पुंallघोणी 3|4|5|1|3Boarभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] वराहः - pig/hog/yam/ram/bull/boar/cloud/wild boar/manioc-root/particular measure/abridge ...
वक्रदंष्ट्रपुंallवक्रदंष्ट्रः 3|4|5|1|4Boarभूमिकाण्डःपशुसङ्ग्रहाध्यायः
जलप्रियपुंallजलप्रियः 3|4|5|1|5Boarभूमिकाण्डःपशुसङ्ग्रहाध्यायः
पीनस्कन्धपुंallपीनस्कन्धः 3|4|5|2|1Boarभूमिकाण्डःपशुसङ्ग्रहाध्यायः
स्तब्धरोमन् (2)पुंallस्तब्धरोमा 3|4|5|2|2Boarभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] वराहः - pig/hog/yam/ram/bull/boar/cloud/wild boar/manioc-root/particular measure/abridge ...
कामरूपिन्पुंallकामरूपी 3|4|5|2|3Boarभूमिकाण्डःपशुसङ्ग्रहाध्यायः
तलेक्षणपुंallतलेक्षणः 3|4|5|2|4Boarभूमिकाण्डःपशुसङ्ग्रहाध्यायः
भूदार (2)पुंallभूदारः 3|4|6|1|1Boarभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] वराहः - pig/hog/yam/ram/bull/boar/cloud/wild boar/manioc-root/particular measure/abridge ...
कुमुखपुंallकुमुखः 3|4|6|1|2Boarभूमिकाण्डःपशुसङ्ग्रहाध्यायः
घृष्टि (3)पुंallघृष्टिः 3|4|6|1|3Boarभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[vk] किरणः - सूर्यादेः रशमिः - Sunray
[ak] वराहः - pig/hog/yam/ram/bull/boar/cloud/wild boar/manioc-root/particular measure/abridge ...
स्थूलनासपुंallस्थूलनासः 3|4|6|1|4Boarभूमिकाण्डःपशुसङ्ग्रहाध्यायः
बहुप्रजपुंallबहुप्रजः 3|4|6|1|5Boarभूमिकाण्डःपशुसङ्ग्रहाध्यायः
पङ्कक्रीडनकपुंallपङ्कक्रीडनकः 3|4|6|2|1Boarभूमिकाण्डःपशुसङ्ग्रहाध्यायः
पोत्रिन् (3)पुंallपोत्री 3|4|6|2|2Boarभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[vk] सैरिभः - Buffalo
[ak] वराहः - pig/hog/yam/ram/bull/boar/cloud/wild boar/manioc-root/particular measure/abridge ...
किटि (2)पुंallकिटिः 3|4|6|2|3Boarभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] वराहः - pig/hog/yam/ram/bull/boar/cloud/wild boar/manioc-root/particular measure/abridge ...
आखनिकपुंallआखनिकः 3|4|6|2|4Boarभूमिकाण्डःपशुसङ्ग्रहाध्यायः
किरि (2)पुंallकिरिः 3|4|6|2|5Boarभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] वराहः - pig/hog/yam/ram/bull/boar/cloud/wild boar/manioc-root/particular measure/abridge ...
भल्लूक (2)पुंallभल्लूकः 3|4|7|1|1Bearभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[vk] स्योनाकः - Bignonia indica; Tamil Peruvakai
दीर्घरोमन्पुंallदीर्घरोमा 3|4|7|1|2Bearभूमिकाण्डःपशुसङ्ग्रहाध्यायः
ऋक्ष (3)पुंallऋक्षः 3|4|7|1|3Bearभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[vk] स्योनाकः - Bignonia indica; Tamil Peruvakai
[ak] शोणकः - broken bones plant [Bignonia Indica - Bot.]
भल्लाटपुंallभल्लाटः 3|4|7|1|4Bearभूमिकाण्डःपशुसङ्ग्रहाध्यायः
वृकधूर्तक (2)पुंallवृकधूर्तकः 3|4|7|1|5Bearभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[vk] सृगालः - Jackal
विकरालपुंallविकरालः 3|4|7|2|1Bearभूमिकाण्डःपशुसङ्ग्रहाध्यायः
अच्छभल्लपुंallअच्छभल्लः 3|4|7|2|2Bearभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0514 s.