Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:स्योनाकः
Meaning (sk):
Meaning (en):Bignonia indica; Tamil Peruvakai
Sloka:
3|3|68|1स्योनाके शोणकट्वाङ्गौ दीर्घवृन्तः कुटन्नटः।
3|3|68|2मण्डूकपर्णः पत्रोर्णो भल्लूकः शुकनाशकः॥
3|3|69|1भूतपूष्पो नटो ढङ्क ऋक्षष्टुण्टुक आरलुः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
स्योनाक (2)पुंallस्योनाकः 3|3|68|1|1Bignonia indica; Tamil Peruvakaiभूमिकाण्डःवनाध्यायः
शोण (3)पुंallशोणः 3|3|68|1|2Bignonia indica; Tamil Peruvakaiभूमिकाण्डःवनाध्यायः
कट्वाङ्गपुंallकट्वाङ्गः 3|3|68|1|3Wrong form; instead of kaṭvaṅgaभूमिकाण्डःवनाध्यायः
दीर्घवृन्त (3)पुंallदीर्घवृन्तः 3|3|68|1|4Bignonia indica; Tamil Peruvakaiभूमिकाण्डःवनाध्यायः
कुटन्नट (2)पुंallकुटन्नटः 3|3|68|1|5Bignonia indica; Tamil Peruvakaiभूमिकाण्डःवनाध्यायः
मण्डूकपर्ण (2)पुंallमण्डूकपर्णः 3|3|68|2|1Bignonia indica; Tamil Peruvakaiभूमिकाण्डःवनाध्यायः
पत्रोर्ण (2)पुंallपत्रोर्णः 3|3|68|2|2Bignonia indica; Tamil Peruvakaiभूमिकाण्डःवनाध्यायः
भल्लूक (2)पुंallभल्लूकः 3|3|68|2|3Bignonia indica; Tamil Peruvakaiभूमिकाण्डःवनाध्यायः
शुकनासकपुंallशुकनासकः 3|3|68|2|4Bignonia indica; Tamil Peruvakaiभूमिकाण्डःवनाध्यायः
भूतपुष्पपुंallभूतपुष्पः 3|3|69|1|1Bignonia indica; Tamil Peruvakaiभूमिकाण्डःवनाध्यायः
नट (5)पुंallनटः 3|3|69|1|2Bignonia indica; Tamil Peruvakaiभूमिकाण्डःवनाध्यायः
ढङ्कनपुंallढङ्कम् 3|3|69|1|3Bignonia indica; Tamil Peruvakaiभूमिकाण्डःवनाध्यायः
ऋक्ष (3)पुंallऋक्षः 3|3|69|1|4Bignonia indica; Tamil Peruvakaiभूमिकाण्डःवनाध्यायः
आरलुपुंallआरलुः 3|3|69|1|5Bignonia indica; Tamil Peruvakaiभूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0285 s.