Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:मक्षिका
Meaning (sk):मक्षिका इति किटविशेषः
Meaning (en):Fly
Sloka:
2|3|44|2मलिम्लुचास्तु मशका भम्भराली तु मक्षिका॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
भम्भरालीस्त्रीallभम्भराली 2|3|44|2|3Flyमक्षिका इति किटविशेषःअन्तरिक्षकाण्डःखगाध्यायः
मक्षिका (2)स्त्रीallमक्षिका 2|3|44|2|4Flyमक्षिका इति किटविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->क्षुद्रपक्षी
--[जातिः]-->कीटः
Incoming Relations:
[vk]अरण्यमक्षिका वनमक्षिका इति मक्षिकाविशेषः - Gad-fly --[परा_अपरासंबन्धः]--> मक्षिका
[vk]कषायिका कषायिका इति मक्षिकाविशेषः - Water-fly --[परा_अपरासंबन्धः]--> मक्षिका
[vk]कुम्भीरमक्षिका कुम्भीरमक्षिका इति मक्षिकाविशेषः - Crocodile-fly --[परा_अपरासंबन्धः]--> मक्षिका
[vk]खद्योतः खद्योतः इति मक्षिकाविशेषः - Firefly --[परा_अपरासंबन्धः]--> मक्षिका
[vk]झिल्लिका झिल्लिका इति मक्षिकाविशेषः - Cricket --[परा_अपरासंबन्धः]--> मक्षिका
[vk]मधुमक्षिका मधुमक्षिका इति मक्षिकाविशेषः - Bee --[परा_अपरासंबन्धः]--> मक्षिका
[vk]वरटा वरटा इति मक्षिकाविशेषः - Wasp --[परा_अपरासंबन्धः]--> मक्षिका
Response Time: 0.1003 s.