Reports: Synset list Synset list by section/chapter

Category

Kosha:None
Category name:अलौकिकप्राणी (external)
Meaning (sk):None
Meaning (en):None
Synsets:
[vk]अग्निजा कापिलवर्णागौः - Brown cow --[उपाधि]--> अलौकिकप्राणी
[vk]अङ्गना सार्वभौमस्य हस्तिनी - Wife of the elephant Sāarvabouma --[जातिः]--> अलौकिकप्राणी
[vk]अञ्जनः पश्चिमदिग्गजः - Elephant of the western quarter --[जातिः]--> अलौकिकप्राणी
[ak]अञ्जनस्य_हस्तिनी red-eared --[जातिः]--> अलौकिकप्राणी
[vk]अञ्जनावती सुप्रतीकस्य हस्तिनी - Wife of Sumpreetika --[जातिः]--> अलौकिकप्राणी
[vk]अनुपमा कुमुदस्य हस्तिनी - Wife of elephant Kumuda --[जातिः]--> अलौकिकप्राणी
[ak]अन्तराभवसत्वः celestial musician --[जातिः]--> अलौकिकप्राणी
[vk]अभ्रमुः ऐरावतस्य हस्तिनी - Wife of Airāvata --[जातिः]--> अलौकिकप्राणी
[ak]आग्नेयदिग्गजः tiger/white/kind of bird/kind of leprosy/species of rice/kind of serpent/kind of ... --[जातिः]--> अलौकिकप्राणी
[ak]इन्द्रहस्तिः orange tree/orange [tree]/species of elephant/produced from the ocean/name of In ... --[जातिः]--> अलौकिकप्राणी
[ak]इन्द्राश्वः long-eared or neighing aloud/Name of a horse [prototype of a horse] --[जातिः]--> अलौकिकप्राणी
[ak]ईशानदिग्गजः honest/lovely/handsome/elephant/having beautiful face/having beautiful trunk/hav ... --[जातिः]--> अलौकिकप्राणी
[vk]उच्चैःश्रवः इन्द्राश्वः - Divine horse (of Indra) --[जातिः]--> अलौकिकप्राणी
[ak]उत्तरदिग्गजः emperor/universal monarch/cosmopolitan [Econ.]/comprising the whole world/known ... --[जातिः]--> अलौकिकप्राणी
[vk]ऐरावतः1 समुद्रजातः इन्द्रगजः - Indra's elephant --[जातिः]--> अलौकिकप्राणी
[vk]ऐरावतः2 पूर्वदिग्गजः - Elephant of the eastern quarter --[जातिः]--> अलौकिकप्राणी
[ak]ऐरावतस्य_हस्तिनी female elephant of the east --[जातिः]--> अलौकिकप्राणी
[vk]कपिला पुण्डरीकस्य हस्तिनी - Wife of Pundarika --[जातिः]--> अलौकिकप्राणी
[vk]कुमुदः नैरृतदिग्गजः - Elephant of the southwestern quarter --[जातिः]--> अलौकिकप्राणी
[ak]कुमुदस्य_हस्तिनी female elephant of the south-east or of the north-east --[जातिः]--> अलौकिकप्राणी
[vk]गरुडः विनतागर्भजातः काश्यपात्मजः पक्षिविशेषः- विष्णुवाहनः - Vehicle of Viṣṇu --[जातिः]--> अलौकिकप्राणी
[ak]गरुडः building shaped like garuDa --[जातिः]--> अलौकिकप्राणी
[vk]ताम्रपर्णी अञ्जनस्य हस्तिनी - Wife of the elephant Anjana --[जातिः]--> अलौकिकप्राणी
[ak]दक्षिणदिग्गजः mare/bent/dwarf/short/small/minute/dwarfish/inclined/dwarfish bull/sort of woman ... --[जातिः]--> अलौकिकप्राणी
[vk]दिग्गजः दिग्हस्ती - Name of the elephants in the eight quarters of the globe --[जातिः]--> अलौकिकप्राणी
[ak]नरकस्थप्राणी hell/hellish/infernal/relating to hell/inhabitant of hell --[जातिः]--> अलौकिकप्राणी
[vk]नारकः नरकस्थप्राणी - Inhabitant of hell --[जातिः]--> अलौकिकप्राणी
[ak]नैरृतदिग्गजः camphor --[जातिः]--> अलौकिकप्राणी
[ak]पश्चिमदिग्गजः lizard [domestic]/kind of domestic lizard --[जातिः]--> अलौकिकप्राणी
[vk]पिङ्गला वामनस्य हस्तिनी - Wife of Vamana --[जातिः]--> अलौकिकप्राणी
[vk]पुण्डरीकः आग्नेयदिग्गजः - Elephant of the southeastern quarter --[जातिः]--> अलौकिकप्राणी
[ak]पुण्डरीकस्य_हस्तिनी brown cow --[जातिः]--> अलौकिकप्राणी
[vk]पुष्पदन्तः वायव्यदिग्गजः - Elephant of the northwestern quarter --[जातिः]--> अलौकिकप्राणी
[ak]पुष्पदन्तस्य_हस्तिनी None --[जातिः]--> अलौकिकप्राणी
[ak]पूर्वदिग्गजः orange tree/orange [tree]/species of elephant/produced from the ocean/name of In ... --[जातिः]--> अलौकिकप्राणी
[vk]वामनः1 दक्षिणदिग्गजः - Elephant of the southern quarter --[जातिः]--> अलौकिकप्राणी
[ak]वामनस्य_हस्तिनी heart-pea/kind of owl/kind of brass/species of bird/kind of yellow pigment/parti ... --[जातिः]--> अलौकिकप्राणी
[ak]वायव्यदिग्गजः flower-toothed --[जातिः]--> अलौकिकप्राणी
[ak]विष्णोः_अश्वः relating or belonging to ziva --[जातिः]--> अलौकिकप्राणी
[vk]वृषणश्वः इन्द्रस्य अश्वः - Indra's horse --[जातिः]--> अलौकिकप्राणी
[vk]शुभदती पुष्पदन्तस्य हस्तिनी - Wife of elephant Puṣpadanta --[जातिः]--> अलौकिकप्राणी
[vk]सार्वभौमः उत्तरदिग्गजः - Elephant of the northern quarter --[जातिः]--> अलौकिकप्राणी
[ak]सार्वभौमस्य_हस्तिनी Virgo/woman/female [any woman]/any woman or female/female elephant of the north/ ... --[जातिः]--> अलौकिकप्राणी
[vk]सुप्रतीकः ईशानदिग्गजः - Elephant of the northeastern quarter --[जातिः]--> अलौकिकप्राणी
[ak]सुप्रतीकस्य_हस्तिनी female elephant of the north-east quarter --[जातिः]--> अलौकिकप्राणी
Response Time: 0.0164 s.