Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:शाक्यसिंहः
Meaning (sk):बुद्धस्य शाक्यसिंहावतारः
Meaning (en):Incarnation of Buddha
Sloka:
1|1|34|2शाक्यसिंहस्तु सर्वार्थसिद्धः शौद्धोदनिर्गुरुः॥
1|1|35|1गौतमश्चार्कबन्धुश्च जिनस्त्वर्हंस्त्रिकालदृक्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शाक्यसिंह (2)पुंallशाक्यसिंहः 1|1|34|2|1Incarnation of Buddhaबुद्धस्य शाक्यसिंहावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शाक्यः - Gautama Buddha
सर्वार्थसिद्ध (2)पुंallसर्वार्थसिद्धः 1|1|34|2|2Epithet of Śakyasiṁhaबुद्धस्य शाक्यसिंहावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शाक्यः - Gautama Buddha
शौद्धोदनि (2)पुंallशौद्धोदनिः 1|1|34|2|3Epithet of Śakyasimhaबुद्धस्य शाक्यसिंहावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शाक्यः - Gautama Buddha
गुरु (3)पुंallगुरुः 1|1|34|2|4Epithet of Śakyasiṁhaबुद्धस्य शाक्यसिंहावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बृहस्पतिः - lord of prayer or devotion name of a deity
[ak] संस्कारादिकर्तुर्गुरुः - big/hard/Jain/Guru/long/heavy/large/great/proud/master/priest/serious/teacher/ha ...
गौतम (2)पुंallगौतमः 1|1|35|1|1Epithet of Śakyasiṁhaबुद्धस्य शाक्यसिंहावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शाक्यः - Gautama Buddha
अर्कबन्धु (2)पुंallअर्कबन्धुः 1|1|35|1|2Epithet of Śakyasiṁhaबुद्धस्य शाक्यसिंहावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] शाक्यः - Gautama Buddha
Outgoing Relations:
--[अवतारः]-->बुद्धः
--[जातिः]-->ऋषिः
Incoming Relations:
Response Time: 0.0388 s.