Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:बृहस्पतिः
Meaning (sk):
Meaning (en):lord of prayer or devotion name of a deity
Sloka:
1|3|24|1बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः।
1|3|24|2जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
बृहस्पति (3)पुंallबृहस्पतिः 1|3|24|1|1lord of prayer or devotion name of a dei ...दिग्वर्गः
सुराचार्य (2)पुंallसुराचार्यः 1|3|24|1|2preceptor of the godsदिग्वर्गः
गीष्पति (2)पुंallगीष्पतिः 1|3|24|1|3Pandit/learned manदिग्वर्गः
धिषणपुंallधिषणः 1|3|24|1|4seat/wise/hymn/abode/praise/speech/knowl ...दिग्वर्गः
गुरु (3)पुंallगुरुः 1|3|24|1|5big/hard/Jain/Guru/long/heavy/large/grea ...दिग्वर्गः
जीव (2)पुंallजीवः 1|3|24|2|1soul/karNa/alive/vivid/living/healthy/ex ...दिग्वर्गः
आङ्गिरस (2)पुंallआङ्गिरसः 1|3|24|2|2particular magical implement/planet bRha ...दिग्वर्गः
वाचस्पति (2)पुंallवाचस्पतिः 1|3|24|2|3orator/master of speech/lord of voice or ...दिग्वर्गः
चित्रशिखण्डिज (2)पुंallचित्रशिखण्डिजः 1|3|24|2|4son of aGgiras/planet Jupiterदिग्वर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->ग्रहः
--[जातिः]-->ग्रहः
--[उपाधि]-->नाम
Incoming Relations:
Response Time: 0.0292 s.