Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:शाक्यः
Meaning (sk):None
Meaning (en):Gautama Buddha
Sloka:
1|1|14|2मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः॥
1|1|15|1स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः।
1|1|15|2गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शाक्यमुनिपुंallशाक्यमुनिः 1|1|14|2|5Gautama Buddhaस्वर्गवर्गः
शाक्यसिंह (2)पुंallशाक्यसिंहः 1|1|15|1|1zakya lionस्वर्गवर्गः
सर्वार्थसिद्ध (2)पुंallसर्वार्थसिद्धः 1|1|15|1|2established/one who has accomplished all ...स्वर्गवर्गः
शौद्धोदनि (2)पुंallशौद्धोदनिः 1|1|15|1|3स्वर्गवर्गः
गौतम (2)पुंallगौतमः 1|1|15|2|1gautama's familyस्वर्गवर्गः
अर्कबन्धु (2)पुंallअर्कबन्धुः 1|1|15|2|2name of buddha zAkyamuni/belonging to th ...स्वर्गवर्गः
मायादेवीसुतपुंallमायादेवीसुतः 1|1|15|2|3son of mAyAdevIस्वर्गवर्गः
Outgoing Relations:
--[जातिः]-->ऋषिः
Incoming Relations:
Response Time: 0.0295 s.