Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:प्रसिद्धः
Meaning (sk):
Meaning (en):famous/adorned/popular/arranged/renowned/notorious/noticable/remarkable/well known/celebrated/accomplished/considerable/brought about
Sloka:
3|1|9|2प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः॥
3|3|104|2अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यातभूषितौ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
प्रतीत (2)पुंallप्रतीतः 3|1|9|2|1gone/past/wise/glad/known/clever/pleased ...विशेष्यनिघ्नवर्गः
[ak] प्रमुदितः - glad/gladsome
प्रतीत (2)स्त्रीall 3|1|9|2|1gone/past/wise/glad/known/clever/pleased ...विशेष्यनिघ्नवर्गः
[ak] प्रमुदितः - glad/gladsome
प्रतीत (2)नपुंallप्रतीतम् 3|1|9|2|1gone/past/wise/glad/known/clever/pleased ...विशेष्यनिघ्नवर्गः
[ak] प्रमुदितः - glad/gladsome
प्रथितपुंallप्रथितः 3|1|9|2|2cast/known/spread/famous/thrown/divulged ...विशेष्यनिघ्नवर्गः
प्रथितस्त्रीall 3|1|9|2|2cast/known/spread/famous/thrown/divulged ...विशेष्यनिघ्नवर्गः
प्रथितनपुंallप्रथितम् 3|1|9|2|2cast/known/spread/famous/thrown/divulged ...विशेष्यनिघ्नवर्गः
ख्यातपुंallख्यातः 3|1|9|2|3told/well known/denominatedविशेष्यनिघ्नवर्गः
ख्यातस्त्रीall 3|1|9|2|3told/well known/denominatedविशेष्यनिघ्नवर्गः
ख्यातनपुंallख्यातम् 3|1|9|2|3told/well known/denominatedविशेष्यनिघ्नवर्गः
वित्त (2)पुंallवित्तः 3|1|9|2|4found/known/gained/acquired/obtained/not ...विशेष्यनिघ्नवर्गः
[ak] प्राप्तविचारः - real/found/known/acquired/existent/understood
वित्त (2)स्त्रीall 3|1|9|2|4found/known/gained/acquired/obtained/not ...विशेष्यनिघ्नवर्गः
[ak] प्राप्तविचारः - real/found/known/acquired/existent/understood
वित्त (3)नपुंallवित्तम् 3|1|9|2|4found/known/gained/acquired/obtained/not ...विशेष्यनिघ्नवर्गः
[ak] द्रव्यम् - lac/gum/gold/stake/brass/money/resin/goods/stuff/wager/thing/object/wealth/liqui ...
[ak] प्राप्तविचारः - real/found/known/acquired/existent/understood
विज्ञातपुंallविज्ञातः 3|1|9|2|5known/famous/discerned/understood/celebr ...विशेष्यनिघ्नवर्गः
विज्ञातस्त्रीall 3|1|9|2|5known/famous/discerned/understood/celebr ...विशेष्यनिघ्नवर्गः
विज्ञातनपुंallविज्ञातम् 3|1|9|2|5known/famous/discerned/understood/celebr ...विशेष्यनिघ्नवर्गः
विश्रुतपुंallविश्रुतः 3|1|9|2|6noted/happy/named/heard/famous/pleased/r ...विशेष्यनिघ्नवर्गः
विश्रुतस्त्रीall 3|1|9|2|6noted/happy/named/heard/famous/pleased/r ...विशेष्यनिघ्नवर्गः
विश्रुतनपुंallविश्रुतम् 3|1|9|2|6noted/happy/named/heard/famous/pleased/r ...विशेष्यनिघ्नवर्गः
प्रसिद्ध (2)पुंallप्रसिद्धः 3|3|104|2|2famous/adorned/popular/arranged/renowned ...नानार्थवर्गः
[ak] भूषितः -
प्रसिद्ध (2)स्त्रीall 3|3|104|2|2famous/adorned/popular/arranged/renowned ...नानार्थवर्गः
[ak] भूषितः -
प्रसिद्ध (2)नपुंallप्रसिद्धम् 3|3|104|2|2famous/adorned/popular/arranged/renowned ...नानार्थवर्गः
[ak] भूषितः -
Outgoing Relations:
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0481 s.