Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:प्राप्तविचारः
Meaning (sk):None
Meaning (en):real/found/known/acquired/existent/understood
Sloka:
3|1|99|2वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
विन्न (2)पुंallविन्नः 3|1|99|2|4real/found/known/acquired/existent/under ...विशेष्यनिघ्नवर्गः
विन्न (2)स्त्रीall 3|1|99|2|4real/found/known/acquired/existent/under ...विशेष्यनिघ्नवर्गः
विन्न (2)नपुंallविन्नम् 3|1|99|2|4real/found/known/acquired/existent/under ...विशेष्यनिघ्नवर्गः
वित्त (2)पुंallवित्तः 3|1|99|2|5found/known/gained/acquired/obtained/not ...विशेष्यनिघ्नवर्गः
वित्त (2)स्त्रीall 3|1|99|2|5found/known/gained/acquired/obtained/not ...विशेष्यनिघ्नवर्गः
वित्त (3)नपुंallवित्तम् 3|1|99|2|5found/known/gained/acquired/obtained/not ...विशेष्यनिघ्नवर्गः
विचारितपुंallविचारितः 3|1|99|2|6judged/dubious/settled/doubtful/discusse ...विशेष्यनिघ्नवर्गः
विचारितस्त्रीall 3|1|99|2|6judged/dubious/settled/doubtful/discusse ...विशेष्यनिघ्नवर्गः
विचारितनपुंallविचारितम् 3|1|99|2|6judged/dubious/settled/doubtful/discusse ...विशेष्यनिघ्नवर्गः
Outgoing Relations:
--[जातिः]-->द्रव्यम्
Incoming Relations:
Response Time: 0.0302 s.