Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:द्रव्यम्
Meaning (sk):
Meaning (en):lac/gum/gold/stake/brass/money/resin/goods/stuff/wager/thing/object/wealth/liquid/matter/ointment/property/substance/bell-metal/medicament/individual/material object/article [thing]/spirituous liquor/elementary substance/fit object or person/object of possession/single object or person/medicinal substance or drug/derived from or relating to a tree/ingredients or materials of anything/tree-like or corresponding to a tree
Sloka:
2|9|90|1द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु।
2|9|90|2हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि॥
3|3|52|2करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्॥
3|3|88|2शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ।
3|3|119|2निर्वर्तनोपकरणानुव्रज्यासु च साधनम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
द्रव्य (3)नपुंallद्रव्यम् 2|9|90|1|1lac/gum/gold/stake/brass/money/resin/goo ...वैश्यवर्गः
वित्त (3)नपुंallवित्तम् 2|9|90|1|2find/power/money/goods/known/found/wealt ...वैश्यवर्गः
स्वापतेयनपुंallस्वापतेयम् 2|9|90|1|3wealth/riches/one's own propertyवैश्यवर्गः
रिक्थनपुंallरिक्थम् 2|9|90|1|4gold/wealth/inheritance/possessions/any ...वैश्यवर्गः
ऋक्थनपुंallऋक्थम् 2|9|90|1|5gold/wealth/effects/property/possessionवैश्यवर्गः
धननपुंallधनम् 2|9|90|1|6money/plus sign + [math.]वैश्यवर्गः
वसु (4)नपुंallवसुम् 2|9|90|1|7dry/gem/gold/good/sweet/horse/pearl/jewe ...वैश्यवर्गः
हिरण्य (3)नपुंallहिरण्यम् 2|9|90|2|1gold/cowry/golden/substance/semen virile ...वैश्यवर्गः
द्रविण (4)नपुंallद्रविणम् 2|9|90|2|2power/goods/money/wealth/essence/strengt ...वैश्यवर्गः
द्युम्ननपुंallद्युम्नम् 2|9|90|2|3food/glory/power/wealth/majesty/strength ...वैश्यवर्गः
अर्थ (5)पुंallअर्थः 2|9|90|2|4aim/wish/sake/sense/thing/desire/matter/ ...वैश्यवर्गः
रै (2)पुंallराः 2|9|90|2|5noise/sound/goods/barking/possessionवैश्यवर्गः
विभवपुंallविभवः 2|9|90|2|6rank/rich/power/money/might/luxury/wealt ...वैश्यवर्गः
द्रविण (4)नपुंallद्रविणम् 3|3|52|2|2power/goods/money/wealth/essence/strengt ...नानार्थवर्गः
ग्रन्थ (2)पुंallग्रन्थः 3|3|88|2|1knot/book/text/verse/tying/wealth/sectio ...नानार्थवर्गः
साधन (8)नपुंallसाधनम् 3|3|119|2|1cure/gain/army/goods/means/result/battle ...नानार्थवर्गः
Outgoing Relations:
--[उपाधि]-->धनम्
Incoming Relations:
[ak]अधिकफलम् gain/profit/benefit/getting/gaining/capture/finding/conquest/enjoying/knowledge/ ... --[परा_अपरासंबन्धः]--> द्रव्यम्
[ak]अवश्यं_दीयमानद्रव्यम् marriage gifts/good or auspicious gift/one who makes the above gift/one who give ... --[परा_अपरासंबन्धः]--> द्रव्यम्
[ak]क्रये_प्रसारितं_द्रव्यम् purchasable/exhibited for sale --[परा_अपरासंबन्धः]--> द्रव्यम्
[ak]क्रेतव्यमात्रके_द्रव्यम् purchasable/fit to be bought --[परा_अपरासंबन्धः]--> द्रव्यम्
[ak]चौर्यधनम् booty/stolen property --[परा_अपरासंबन्धः]--> द्रव्यम्
[ak]द्यूते_लाप्यमानः bet/play/hire/stake/house/price/wages/gaming/wealth/reward/treaty/dwelling/busin ... --[परा_अपरासंबन्धः]--> द्रव्यम्
[ak]धनम् bet/play/hire/stake/house/price/wages/gaming/wealth/reward/treaty/dwelling/busin ... --[परा_अपरासंबन्धः]--> द्रव्यम्
[ak]नद्यादितरणे_देयमूल्यम् crossing over a river/fare for being ferried over a river --[परा_अपरासंबन्धः]--> द्रव्यम्
[ak]निक्षेपः pledge/friend/deposit/ray of light/property put under the care of a creditor --[परा_अपरासंबन्धः]--> द्रव्यम्
[ak]मूलधनम् capital --[परा_अपरासंबन्धः]--> द्रव्यम्
[ak]मूलवणिग्धनम् box/case/bale/goods/compartment --[परा_अपरासंबन्धः]--> द्रव्यम्
[ak]विक्रेयवस्तूनां_मूल्यम् rate/fare/gain/cost/hire/value/stock/worth/price/wages/charge/salary/capital/ear ... --[परा_अपरासंबन्धः]--> द्रव्यम्
[ak]वेतनम् pay/hire/price/wages/silver/salary/payment/stipend/livelihood/subsistence/lease ... --[परा_अपरासंबन्धः]--> द्रव्यम्
[ak]स्त्रीधनम् levy --[परा_अपरासंबन्धः]--> द्रव्यम्
[ak]स्वामिने_निक्षेपार्पणम् barter/refund/exchange/restoration/restitution/giving or a gift in return --[परा_अपरासंबन्धः]--> द्रव्यम्
Response Time: 0.0281 s.